________________
आगम
(०६)
प्रत
सूत्रांक
[९३]
दीप
अनुक्रम [ १४५ ]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
------- अध्ययनं [१३],
मूलं [९३]
श्रुतस्कन्धः [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
99
सुहंसुहेणं अभिरममाणों २ विहरति । तते णं णंदाए पोक्खरिणीए बहुजणो व्हायमाणो पाणिर्य व संवहमाणो य अन्नमनं एवं वदासी- घण्णे णं देवा ! मंदे मणियारसेट्ठी कयत्थे जाव जम्मजीविय फले जस्स णं इमेयारूवा गंदा पोक्खरणी चाउकोणा जाब पडिरूवा, जस्स णं पुरथिमिल्ले तं चैव सवं वणसंडे जाव रायगिविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसु य सन्निसन्नो य संतुयहो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति, तं घने कयत्थे कयपुन्ने कयाणं० लोया । सुल माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स, तते णं रायगिहे संघाडग जाव बहुजणो, अन्नमनस्स एवमातिक्खति ४ घन्ने णं देवाणुप्पिया ! गंदे मणियारे सो वेव गमओ जाव सुहंसुहेणं विहरति । तते णं से गंदे मणियारे बहुजणस्स अंतिए एतमहं सोचा हट्ट २ धाराहयकलंवगंवि समूससियरोमकूवे परं सायासोक्खमणुभवमाणे विहरति (सूत्रं ९३ )
सर्व सुगमं, नवरं 'एवं सुरिया'चि यथा राजप्रश्नकृते सूरिकाभो देवों वर्णितः एवं अयमपि वर्णनीयः, कियता वर्णकेनेत्याह- 'जाव दिवाई' इत्यादि, स चायं वर्णकः 'तिहिं परिसाहिं सतहिं अणिएहिं सतहिं अणियाहवई हिं' इत्यादि, 'इमं च मं केवलकप्पं ति इमं च केवल:- परिपूर्णः स चासौ कल्पथ - स्वकार्यकरणसमर्थ इति केवलकल्पः केवल एव वा केवलकल्पः ते 'आभोरमाणे' इह याचत्करणादिदं दृश्यं-'पास समर्थ भगवं महावीर मित्यादि, 'कूडागारदितेत्ति एवं चासो 'से केणद्वेगं भंते ! एवं बुम्बइ सरीरगं गया सरीरगं अणुपविट्ठा १, गोषमा ! से जहा नामए कूडागारसाला सिया दुहओ' वहिरन्तथ
Education intimation
दर्दुरकदेवस्य पूर्वभव - नन्द-मणिकारश्रेष्ठिनः कथा
For Parata Use Only
~369~
janatary org