SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [९३] दीप अनुक्रम [ १४५ ] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) ------- अध्ययनं [१३], मूलं [९३] श्रुतस्कन्धः [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः 99 सुहंसुहेणं अभिरममाणों २ विहरति । तते णं णंदाए पोक्खरिणीए बहुजणो व्हायमाणो पाणिर्य व संवहमाणो य अन्नमनं एवं वदासी- घण्णे णं देवा ! मंदे मणियारसेट्ठी कयत्थे जाव जम्मजीविय फले जस्स णं इमेयारूवा गंदा पोक्खरणी चाउकोणा जाब पडिरूवा, जस्स णं पुरथिमिल्ले तं चैव सवं वणसंडे जाव रायगिविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसु य सन्निसन्नो य संतुयहो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति, तं घने कयत्थे कयपुन्ने कयाणं० लोया । सुल माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स, तते णं रायगिहे संघाडग जाव बहुजणो, अन्नमनस्स एवमातिक्खति ४ घन्ने णं देवाणुप्पिया ! गंदे मणियारे सो वेव गमओ जाव सुहंसुहेणं विहरति । तते णं से गंदे मणियारे बहुजणस्स अंतिए एतमहं सोचा हट्ट २ धाराहयकलंवगंवि समूससियरोमकूवे परं सायासोक्खमणुभवमाणे विहरति (सूत्रं ९३ ) सर्व सुगमं, नवरं 'एवं सुरिया'चि यथा राजप्रश्नकृते सूरिकाभो देवों वर्णितः एवं अयमपि वर्णनीयः, कियता वर्णकेनेत्याह- 'जाव दिवाई' इत्यादि, स चायं वर्णकः 'तिहिं परिसाहिं सतहिं अणिएहिं सतहिं अणियाहवई हिं' इत्यादि, 'इमं च मं केवलकप्पं ति इमं च केवल:- परिपूर्णः स चासौ कल्पथ - स्वकार्यकरणसमर्थ इति केवलकल्पः केवल एव वा केवलकल्पः ते 'आभोरमाणे' इह याचत्करणादिदं दृश्यं-'पास समर्थ भगवं महावीर मित्यादि, 'कूडागारदितेत्ति एवं चासो 'से केणद्वेगं भंते ! एवं बुम्बइ सरीरगं गया सरीरगं अणुपविट्ठा १, गोषमा ! से जहा नामए कूडागारसाला सिया दुहओ' वहिरन्तथ Education intimation दर्दुरकदेवस्य पूर्वभव - नन्द-मणिकारश्रेष्ठिनः कथा For Parata Use Only ~369~ janatary org
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy