________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१३], ----------- ------ मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्राक
[९३]
दीप अनुक्रम [१४५]
ज्ञाताधर्म-RI 'गुत्ता लिला' सावरणखेन गोमयाघुपलेपनेन च, उभयतो गुप्तखमेवाह-गुप्ता-बहिः प्राकारावृता गुत्तदुवारा अन्तर्गुप्तेत्यर्थः, १३दर्दुरकथानम्. अथवा गुप्ता गुप्तद्वारा द्वाराणां केषांचित् स्थगितखात् केषांचिच्चास्थगितखादिति 'निवाया' वायोरप्रवेशात् 'निवायगंभीरा' किल महद् गृहं निवातं प्रायो न भवतीत्यत आह-निवातगम्भीरा निवातविशालेत्यर्थः, 'तीसे णं कूडागारसालाए अदूरसामंते एत्थ
न्दश्राद्धेन ॥१८॥
णं महं एगे जणसमूहे चिट्ठद, तए णं से जणसमूहे एगं महं अभवदलयं वा वासबद्दलयं वा महावार्य वा एजमाणं पासह वाप्यादि पासित्ता तं कूडागारसालं अंतो अणुषविसित्ताणं चिट्ठइ, से तेणटेणं गोयमा! एवं बुच्चइ सरीरगं गया सरीरगं अणुषविद्वति, IS||
कारणं सू. 'असाधुदर्शनेनेति साधूनामदर्शनेनात एव 'अपर्युपासनया' असेवनया 'अननुशासनया' शिक्षाया अभावेन 'अशुश्रूषणया' श्रवणेच्छाया अभावेन 'सम्यक्त्वपर्यवैः' सम्थक्वरूपपरिणामविशेषैरेवं मिथ्याखपर्यवैरपि मिथ्यालं विशेषण प्रतिपनो विप्रतिपन्नः, काष्ठकर्माणि-दारुमयपुत्रिकादिनिर्मापणानि एवं सर्वत्र, नवरं पुस्त-वखं चित्रं लेप्यं च प्रसिद्ध ग्रन्थिमा-18 |नि-यानि सूत्रेण अध्यन्ते मालावत चेष्टिमानि-यानि वेष्टनतो निष्पाद्यन्ते पुष्पमालालम्बसकवत पूरिमाणि-यानि पूरणतो भवन्ति ||
कनकादिप्रतिमावत् सङ्घातिमानि-सङ्घातनिष्पाद्यानि स्थादिवत् उपदर्यमानानि लोकैरन्योऽन्यमित्यर्थः, 'तालायरकम्मति | |प्रेक्षणककर्मविशेषः, 'तेगिच्छियसालं'ति चिकित्साशाल-अरोगशाला वैद्या-भिषग्वराः आयुर्वेदपाठकाः वैद्यपुत्राःतत्पुत्रा एव 'जाणुय'त्ति ज्ञायकाः शाखानध्यायिनोऽपि शास्त्रज्ञप्रवृत्तिदर्शनेन रोगखरूपतः चिकित्सावेदिनः कुशलाः-खवित- ॥१८॥ कोचिकित्सादिप्रवीणाः, 'वाहियाण'ति ग्याधितानां विशिएचित्तपीडावतां शोकादिविप्लुतचित्तानामित्यर्थे। अथवा विशिष्टा आधिर्यस्मात् स व्याधिः-स्थिररोगः कुष्ठादिस्तद्वतां ग्लानानां क्षीणहर्षाणामशक्तानामित्यर्थः रोगितानां सञ्जातज्वरकुष्ठादिरो-II .
दर्दुरकदेवस्य पूर्वभव - नन्द-मणिकारश्रेष्ठिन: कथा
~370