________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा",
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१३], ----------- ------ मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
शाताधर्म
कथानम्
प्रत
|१३दर्दुरज्ञातानन्दश्राद्धेन वाप्यादिकारणं सू.
सत्राक
॥१७॥
[९३]
दीप अनुक्रम [१४५]
पेच्छमाणो य सोहेमाणो य सुहंसुहेणं विहरह, तते णं णंदे दाहिणिल्ले वणसंडे एग महं महाणससालं करावेति अणेगखंभ जाच रूवं तत्थ पं यहवे पुरिसा दिनभइभत्तवेयणा विपुलं असण ४ उवक्खडेंति बहूणं समणमाहणअतिही किवणवणीमगाणं परिभाएमाणा २ विहरंति, तते णं गंदे मणियारसेट्ठी पञ्चस्थिमिल्ले वणसंडे एग महं तेगिच्छियसालं करेति, अणेगखंभसय जाच रूवं, तत्थ ण बहवे बेजा य वेजपुत्ता य जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य दिनभइभत्सवेयणा बटणं वाहियाणं गिलाणाण य रोगियाण य दुबलाण य तेइच्छं करेमाणा चिहरंति, अण्णे य एत्थ यहवे पुरिसा दिन तेर्सि बहूणं वाहियाण य रोगि० गिला. दुव्यला. ओसहभेसज्जभत्तपाणेणं पडियारकम्मं करेमाणा विहरंति, तते णं णंदे उत्सरिल्ले वणसंडे एगं महं अलंकारियसभं करेति, अणेगखंभसत. जाव पडिरूवं, तत्थ णं वहवे अलंकारियपुरिसा दिनभइभत्त. बहूर्ण समणाण य अणाहाण य गिलाणाण य रोगि दुव्य. अलंकारियकम्मं करेमाणा २विहरति । तते णं तीए गंदाए पोक्सरपीए बहवे सणाहा य अणाहा य पंथिया य पहिया य करोडिया कारिया० तणहार० पत्त कट्ठ० अप्पेगतिया पहायति अप्पेगतिया पाणियं पियंति अप्पेगतिया पाणियं संवहंति अप्पे विसज्जितसेय जल्लमलपरिस्समनिहखुप्पिवासा सुहंसुहेणं विहरंति । रायगिहविणिग्गओवि जत्थ बहुजणो किं ते जलरमणविविहमजणकयलिलयाघरयकुसुमसत्थरयअणेगसउणगणरुयरिमितसंकुलेसु
॥१७९॥
दर्दुरकदेवस्य पूर्वभव - नन्द-मणिकारश्रेष्ठिन: कथा
~368