________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१३], ----------- ------ मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्रांक
[९३]
दीप अनुक्रम [१४५]
माए समाणे रायगिहस्स बहिया जाव खणावेत्तए, अहासुहं देवाणुप्पिया, तते ण णंदे सेणिएणं रक्षा अन्भणुण्णाते समाणे हट रायगिहं मझमज्झेणं निग्गच्छप्ति २ वत्थुपाढयरोइयंसि भूमिभागंसि शंदं पोक्खरणिं खणाविउं पयत्ते यावि होत्था, तते णं सा गंदा पोक्खरणी अणुपुवेणं खणमाणा २ पोक्खरणी जाया यावि होत्था चाउकोणा समतीरा अणुपुब्बसुजायवप्पसीयलजला संछण्णपत्तबिसमु. णाला बहुप्पलपउमकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तपफुल्लकेसरोववेया परिहत्थभमंतमच्छछप्पयअणेगसउणगणमिहुणवियरियसहुन्नइयमहरसरनाइया पासाईया ४। तते णं से गंदे मणियारसेट्टी गंदाए पोक्खरणीए चउद्दिसिं चत्तारि वणसंडे रोवावेति । तए णं ते वणसंडा अणुपुवेणं सारक्खिजमाणा संगोविज्जमाणा य संवड्डियमाणा य से वणसंडा जाया किण्हा जाव निकुरुंबभूया पत्तिया पुफिया जाव उवसोभेमाणा २ चिट्ठति । तते णं नंदे पुरच्छिमिल्ले वणसंडे एगं महं चित्तसभ करावेति अणेगखंभसयसंनिविडं पा०, तत्थ णं वहणि किण्हाणि य जाव सुकिलाणि य कट्टकम्माणि य पोत्थकम्माणि चित्त० लिप्प० गंधिमवेढिमपूरिमसंघातिम उवदंसिज्जमाणाई २ चिट्ठति, तत्थ णं बहणि आसणाणि य सयणाणि य अत्थुपपञ्चधुयाई चिट्ठति, तत्थ णं बहवे णडा य पट्टा य जाब दिनभइभत्तवेयणा तालायरकम्मं करेमाणा विहरंति, रायगिहविणिग्गओ य जत्थ यह जणो तेसु पुवन्नत्थेसु आसणसयणेसु संनिसन्नो य संतुयहो य सुणमाणो य
REnatumhatana
दर्दुरकदेवस्य पूर्वभव - नन्द-मणिकारश्रेष्ठिन: कथा
~367~