________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१२], ----------------- मूलं [९१,९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म- कथाङ्गम.
प्रत सूत्रांक [९१,९२]
॥१७७॥
खाभिनिवेशेन च-विपर्यासाभिमानेन व्युग्राहयन्-विविधत्वेनाधिक्येन च ग्राहयन् व्युत्पादयन्-अव्युत्पन्नमति व्युत्पन्न कुर्वन १२उदक|'संते'इत्यादि सतो-विद्यमानान् 'तचेति तत्त्वरूपानदंपर्यसमन्वितानित्यर्थः, अत एव तथ्यान-सत्यान् , एतदेव व्यतिरेकेणोच्यते-अवितथान् न वितथानित्यर्थः, किमुक्तं भवति ?-सद्भूतान् सता प्रकारेण भूतान्-यातान् सद्भूतान् एकार्थी वैते खोदकं सू. शब्दाः, 'अभिगमणट्ठयाए' अवगमलक्षणाय अर्थायेत्यर्थः, 'एतमटुंति एवं(तं)-पुद्गलानामपरापरपरिणामलक्षणमर्थ ९१ सुबु'उचाइणावित्तए'त्ति उपादापयितुं ग्राहयितुमित्यर्थः, 'अंतरावणाउति परिखोदकमार्गान्तरालवचिनो हटात् कुम्भका- कृता रसम्बन्धिन इत्यर्थः, 'सज्जखारं'ति सद्यो भस, 'अच्छे'त्यादि, अच्छ-निर्मल, पथ्य-आरोग्यकरं जात्यं-प्रधानमिति जतशबाभावः, तनुकं-लघु सुजरमिति हृदयं, 'उद्गसंभारणिजेहिं ति उदकवासकैः बालकमुस्तादिभिः संमारयति-संभृतं करोति । वाधः सू. इहाध्ययने यद्यपि सूत्रेणोपनयो न दर्शितः तथाऽप्येवं द्रष्टव्यः-"मिच्छत्तमोहियमणा पावपसत्तावि' पापिणो विगुणा । फरि-18 होदगंव गुणिणो हवंति वरगुरुपसायाओ ॥१॥"ति [ मिथ्यालमोहितमनसः पापप्रसक्ता अपि प्राणिनो विगुणाः । परिखो-18 दकमिव गुणिनो भवन्ति वरगुरुप्रसादात् ॥१॥] द्वादशज्ञातविवरणं समाप्तम् ।।
दीप अनुक्रम [१४३
Receeeeeeeeeeeeeeeee
-१४४]
॥१७७॥
weredturary.com
अत्र अध्ययनं-१२ परिसमाप्तम्
~364