SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१२], ----------------- मूलं [९१,९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [९१,९२] दीप जाव पाउम्भवेति, तते णं सुबुद्धीए सीया जाव पाउन्भवइ, तते णं जितसत्तू कोढुंबियपुरिसे सहावेति २ एवं व०-गच्छह णं तुम्भे देवा० अदीणसत्तुस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंति जाव पञ्चतिए । तते णं जितसत्तू एकारस अंगाई अहिज्जति बहूणि वासाणि परियाओ मासियाए सिद्धे, तते णं सुबुद्धी एक्कारस अंगाई अ० यहणि चासाणि जाव सिद्धे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं बारसमस्स अयमद्धे पण्णत्तेत्तिवेमि (सूत्रं ९२) ॥१२॥ वारसमं नाअज्झयणं समत्तं ॥ सर्व सुगम नवरं 'फरिहोदए'त्ति परिखायाः-खातवलयस्सोदकं परिखोदकं, चापीति समुच्चये, ततश्चपादिकोऽर्थोऽभूद एवं परिखोदकं चाभूदित्येवं, चः समुपये इति, 'मेयेत्यादि, अत्र मेदःप्रभृतीनां पटलेन-समूहेन 'पोचर्ड' विलीनं मृतकानां यथा वा द्विपदादीनां कडेवरी संछन्नं यत्तत्तथा, अह्मादिकडेवरविशेषणायाह-मृत-जीवविमुक्तमात्र सबत् कुथित-हेपतुदुर्गन्धमित्यर्थः तथा विनष्टं उच्छनखादिविकारवत् 'किमिण'ति कतिपयकृमिवत् व्यापन च शकुन्यादिभक्षणाद्वीभत्सतां गतं सद्यहुरभिगन्धं तीव्रतरदुष्टगन्धं तत्तथा 'सुब्भिसद्दाविति शुभशब्दा अपि, 'दुम्भिसद्दत्ताए'त्ति दुष्टशब्दतया, 'पओगवीससापरिणय'त्ति प्रयोगेण-जीवव्यापारेण विश्रसया च-खभावेन परिणताः-अवस्थान्तरमापना ये ते तथा 'आसखंधवरगए'त्ति अश्व एव स्कन्धः-पुद्गलप्रचयरूपो वर:-प्रधानोऽश्वस्कन्धवरोऽथवा स्कन्धप्रदेशप्रत्यासत्तेः पृष्ठमपि स्कन्ध इति व्यपदिष्टमिति, 'असम्भावुन्भावणाहिति असतां भावानां-वस्तूनां वस्तुधर्माणां वा या उद्भावना-उत्क्षेपणानि तास्तथा ताभिर्मिथ्या अनुक्रम [१४३ -१४४] REairaba d ~363
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy