SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१२], ----------------- मूलं [९१,९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्मकथाङ्गम्. प्रत सूत्रांक [९१,९२] १२उदकज्ञाते परिखोदकं सू. ९१ सुबु ॥१७६॥ द्धिकृतो बंध०, तए णं से जियसत्तू सुबुद्धिस्स अमञ्चस्स अंतिए पंचाणुवइयं जाब दुवालसविहं सावयधम्म पडिवजह, तते णं जितसत्तू समणोवासए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति । तेणं कालेणं २ थेरागमणं जियसत्तू राया सुबुद्धी य निग्गच्छति, सुबुद्धी धम्मं सोचा जं णवरं जियसत्तुं आपुच्छामि जाव पचयामि, अहासुहं देवा०1,ततेणं सुबुद्धी जेणेव जितसत्तू तेणेव उवा०२ एवं व.-एवं खलु सामी! मए धेराणं अंतिए धम्मे निसन्ते सेऽविय धम्मे इच्छियपडिच्छिए ३, तए णं अहं सामी! संसारभउविग्गे भीए जाच इच्छामि गं तुम्भेहिं अन्भणुन्नाए स० जाव पवइत्तए, तते णं जितसत्तू सुबुद्धिं एवं व-अच्छासु ताव देवाणु कतिवयाति वासाई उरालाति जाव मुंजमाणा ततो पच्छा एगयओ धेराणं अंतिए मुंडे भवित्ता जाब पवइस्सामो, तते णं सुवुद्धी जितसत्तुस्स एयमझु पडिसु. णेति, तते णं तस्स जितसत्तुस्स सबढीणा सद्धिं विपुलाई माणुस्स. पचणुभवमाणस्स दुवालस वासाई बीतिफताई तेणं कालेणं २ थेरागमणं तते णं जितसत्तू धम्मं सोचा एवं जं नवरं देवा! सुबुद्धि आमंतेमि जेट्टपुत्तं रज्जे ठवेमि, तए णं तुम्भं जाव पच्चयामि, अहासुहं, तते णं जितसत्तू जेणेव सए गिहे तेणेव उवा०२ सुबुद्धिं सदावेति २ एवं बयासी-एवं खलु मए थेराणं जाव पवजामि, तुम किं करेसि, तते णं सुबुद्धी जितसतुं एवं व०-जाव के. अन्ने आहारे वा जाव पबयामि, तं जति णं देवा० जाव पवयह गच्छह णं देवाणु ! जेहपुत्तं च कुटुंबे ठावेहि २सीयं दुरुहिताणं ममं अंतिए सीया जितशत्रोबोधः सू. दीप ९२ Seasenasasa अनुक्रम [१४३ -१४४] ॥१७६॥ ~362
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy