________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१३], ----------- ------ मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
अथ त्रयोदशज्ञातविवरणम् ।
प्रत
सत्रांक
[९३]
दीप अनुक्रम [१४५]
अथ त्रयोदर्श व्याख्यायते, अस्य च पूर्वेण सहायं सम्बन्धः-अनन्तराध्ययने संसर्गविशेषाद् गुणोत्कर्ष उक्तः, इह तु संसविशेषाभावाद् गुणापकर्ष उच्यते, इत्येवं सम्बद्धमिदम्
जति णं भंते । समणेणं बारसमस्स अयमढे पण्णते तेरसमस्स णं भंते ! नाय. के. अढे पन्नते?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे गुणसिलए चेतिए, समोसरणं, परिसा निग्गया, तेणं कालेणं २ सोहम्मे कप्पे दहुरवडिंसए विमाणे सभाए सुहम्माए दडुरंसि सीहासणंसि दडुरे देवे चउहि सामाणियसाहस्सीहिं चउहि अग्गमहिसीहिं सपरिसाहिं एवं जहा सुरियाभो जाव दिवाति भोगभोगाई भुंजमाणो विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं २ विपुलेणं ओहिणा आभोएमाणे २ जाव नविहि उवदंसित्ता पडिगते जहा सुरियाभे। भंतेति भगवं गोयमे समर्ण भगवं महावीरं वंदह नमसति २ एवं व-अहो भंते। ददुरे देवे महिड्डिए २ दहुरस्सणं भंते! देवस्स सा दिवा देविड्डी ३ कहिं गया०१, गो सरीरं गया सरीरं अणुपविट्ठा कूडागारदिढतो, दहुरेणं भंते ! देवेणं सा दिवा देचिट्ठी ३ किण्णा लद्धा जाव अभिसमनागया ?, एवं खलु गो०! इहेव जंबुद्दीवे २ भारहे वासे रायगिहे गुणसिलए
Halasaramorg
अथ अध्ययन- १३ "दर्दुरक' आरभ्यते
~365