SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१०], ----------- ------ मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत मत्रा [८९]] |नादिखकार्यकरणशक्या 'लेश्यया' किरणरूपया 'मण्डलेन' वृत्ततया, शान्त्यादिगुणहानिश्च कुशीलसंसर्गात् सद्गुरूणाम-TRI पर्युपासनात् प्रतिदिनं प्रमादपदासेवनात् तथाविधचारित्रावरणकर्मोदयाच भवतीति, गुणवृद्धिस्वेतद्विपर्ययादिति, एवं च। हीयमानानां जीवानां न वाञ्छितस्य निर्वाणसुखस्यावाप्तिरित्यनर्थः, आह च-'चंदोष कालपक्खे परिहाई पए पए पमायपरो। तह उग्घरविग्घरनिरंगणोवि न य इच्छियं लहइ ॥१॥"ति[चन्द्र इव कृष्णपक्षे परिहीयते पदे पदे प्रमादपरः । तथा उद-18 हविगृहनिरञ्जनोऽपि द्रव्यतो नेप्सितं लभते ॥१॥] गुणैर्वर्द्धमानानां तु वान्छितार्थावाप्रथे इति, विशेषयोजना पुनरेवम्"जह चंदो तह साहू राहुवरोहो जहा तह पमाओ । वण्णाई गुणगणो जह तहा खमाई समणधम्मो ॥१॥ पुण्णोवि पइदिणं जह हायंतो सबहा ससी नस्से । तह पुण्णचरित्तोऽविहु कुसीलसंसग्गिमाईहिं ।। २॥ जणियपमाओ साहू हायंतो पइदिणं | Kखमाईहिं । जायइ नढचरितो ततो दुक्खाई पावेह ॥ ३॥ तथा-'हीणगुणोविहु होउं सुहगुरुजोगाइजणियसंवेगो । पुण्णस-11 रूपो जायइ विवढमाणो ससहरोच ॥४॥ [यथा चन्द्रस्तथाः साधुः राहपरोधो यथा तथा प्रमादः । वोदिगुणगणो यथा तथा क्षमादिः श्रमणधर्मः॥१॥ पूर्णोऽपि प्रतिदिनं यथा हीयमानः सर्वथा नश्यति शशी । तथा पूर्णचारित्रोऽपि कुशीलसं-1%8 सर्गादिभिः ॥२॥ जातप्रमादः साधुः प्रतिदिनं हीयमानः क्षमादिभिः । जायते नष्टचारित्रः ततो दुःखानि प्राप्नोति ॥३॥ हीनगुणोऽपि भूखा शुभगुरुयोगादिजनितसंवेगः । पूर्णखरूपो जायते विवर्धमानः शशधर इव ॥४॥] दशमज्ञातविवरण समाप्तमिति ॥ दीप अनुक्रम [१४१] Sesese अत्र अध्ययनं-१० परिसमाप्तम् ~351
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy