________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१०], ----------- ------ मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकधाङ्गम्.
प्रत
॥१७॥
१८९)
दीप अनुक्रम [१४१]
जाव गट्टे बंभचेरवासेणं, से जहा वा सुक्तपक्खस्स पाडिवयाचंदे अमावासाए चंदं पणिहाय अहिए
१०चन्द्रवपणेणं जाव अहिए मंडलेणं तयाणंतरं च णं बिइयाचंदे पडिवयाचंदं पणिहाय अहियपराए थपणेणं ज्ञाता. जाव अहियतराए मंडलेणं एवं खल एएणं कमेण परिवहेमाणे २जाव पुषिणमाचंदे चाउद्दर्सि चंदं क्षान्त्यापणिहाय पडिपुपणं वण्णेणं जाव पडिपुण्णे मंडलेणं, एवामेव समणाउसो! जाब पञ्चतिए समाणे अहिए
Pादिवृद्धिखंतीए जाव बंभचेरवासेणं, तयाणंतरं च णं अहिययराए खंतीए जाव बंभचेरवासेणं, एवं खलु
हानिभ्यां एएणं कमेणं परिवड्डेमाणे २ जाव पडिपुन्ने बंभचेरवासेणं, एवं खलु जीवा बटुंति वा हायंति वा, एवं
जीवगुण
ली खलु जंबू ! समणेणं भगवता महावीरेणं दसमस्स णायज्झयणस्स अयमढे पपणत्तेत्तियेमि ॥ (सत्रं ८९) । दसमं णायज्झयणं समत्तं ॥१०॥
सर्व सुगमम् , नवरं जीवानां द्रव्यतोऽनन्तत्वेन प्रदेशतश्च प्रत्येकमसङ्ख्यातप्रदेशसेनावस्थितपरिमाणखात् बर्द्धन्ते गुणैः । हीयन्ते च तैरेव । अनन्तरनिर्देशखेन हानिमेव तावदाह-'से जहे त्यादि, 'पणिहाए'ति प्रणिधायापेक्ष्य 'वर्णेन' शुक्रताल-II क्षणेन 'सौम्यतया सुखदर्शनीयतया 'स्निग्धतया' अरूक्षतया 'कान्त्या' कमनीयतया 'दीया' दीपनेन वस्तुप्रकाशनेने- ॥१७॥ त्यर्थः 'जुत्तीय'त्ति युक्त्या आकाशसंयोगेन, खण्डेन हि मण्डलेनाल्पतरमाकाशं युज्यते न पुनयांवत्सम्पूर्णन, 'छायया' जलादौ प्रतिविम्बलक्षणया शोभया वा 'प्रभया' उद्गमनसमये यद् द्युतिस्फुरणं तया 'ओयाए'ति ओजसा दाहापनय
~350