SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१०], ------------ ------ मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: अथ दशमज्ञातविवरणम् । प्रत मत्रा [८९]] दीप अनुक्रम [१४१] अथ दशमं विवियते, तस्य चायं पूर्वेण सह सम्बन्धः-अनन्तराध्ययनेऽविरतिवशवर्यवशवर्तिनोरनर्थेतरायुक्ती, इह तुं| गुणहानिवृद्धिलक्षणाबनर्थार्थों प्रमाद्यप्रमादिनोरभिधीयते इत्येवंसम्बद्धमिदम् - जति णं भंते ! समणेणं णवमस्स णायज्झयणस्स अयमढे पण्णत्ते दसमस्स के अ४०१, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे सामी समोसढे गोयमसामी एवं वदासी-कहणं भंते ! जीवा वहुंति वा हायन्ति वा, गो० ! से जहा नामए बहुलपक्खस्स पाडिवयाचंदे पुषिणमाचंदं पणिहाय हीणो वण्णेणं हीणे सोम्मयाए हीणे निद्धयाए हीणे कंतीए एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेस्साए मंडलेणं तयाणतरं च णं बीयाचंदे पाडिवयं चंदं पणिहाय हीणतराए वपणेणं जाप मंडलेणं तया तरं च णं ततिआचंदे बितियाचंद पणिहाय हीणतराएवणेणं जाय मंडलेणं, एवं खल एएणं कमेणं परिहायमाणे २जाव अमावस्साचंदे चाउद्दसिचंद पणिहाय न वण्णणं जाव नट्टे मंडलेणं, एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पवइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अज्जवेणं महवेणं लाघवेणं सच्चेणं तवेणं चियाए अकिंचणयाए बंभचेरवासेणं, तयाणंतरं च णं हीणे हीणतराए खंतीए जाव हीणतराए बंभचेरवासेणं, एवं खलु एएणं कमेणं परिहायमाणे २णढे खंनीए SAREauratonintamational अथ अध्ययन-१०"चन्द्रमा आरभ्यते ~349
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy