________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१०], ------------
------ मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
अथ दशमज्ञातविवरणम् ।
प्रत
मत्रा
[८९]]
दीप अनुक्रम [१४१]
अथ दशमं विवियते, तस्य चायं पूर्वेण सह सम्बन्धः-अनन्तराध्ययनेऽविरतिवशवर्यवशवर्तिनोरनर्थेतरायुक्ती, इह तुं| गुणहानिवृद्धिलक्षणाबनर्थार्थों प्रमाद्यप्रमादिनोरभिधीयते इत्येवंसम्बद्धमिदम् - जति णं भंते ! समणेणं णवमस्स णायज्झयणस्स अयमढे पण्णत्ते दसमस्स के अ४०१, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे सामी समोसढे गोयमसामी एवं वदासी-कहणं भंते ! जीवा वहुंति वा हायन्ति वा, गो० ! से जहा नामए बहुलपक्खस्स पाडिवयाचंदे पुषिणमाचंदं पणिहाय हीणो वण्णेणं हीणे सोम्मयाए हीणे निद्धयाए हीणे कंतीए एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेस्साए मंडलेणं तयाणतरं च णं बीयाचंदे पाडिवयं चंदं पणिहाय हीणतराए वपणेणं जाप मंडलेणं तया
तरं च णं ततिआचंदे बितियाचंद पणिहाय हीणतराएवणेणं जाय मंडलेणं, एवं खल एएणं कमेणं परिहायमाणे २जाव अमावस्साचंदे चाउद्दसिचंद पणिहाय न वण्णणं जाव नट्टे मंडलेणं, एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पवइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अज्जवेणं महवेणं लाघवेणं सच्चेणं तवेणं चियाए अकिंचणयाए बंभचेरवासेणं, तयाणंतरं च णं हीणे हीणतराए खंतीए जाव हीणतराए बंभचेरवासेणं, एवं खलु एएणं कमेणं परिहायमाणे २णढे खंनीए
SAREauratonintamational
अथ अध्ययन-१०"चन्द्रमा आरभ्यते
~349