________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [९], ----------------- मूलं [८२-८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [८२-८८]
ज्ञाताधर्म कथानम्.
माकन्दीज्ञाते जिनपालि
॥१६॥
तह धम्मकही भहाण साहए दिवअचिरइसहायो । सयलदुहहेउभूलो पिसया विरयंति जीवाणं ॥ ४॥ सत्ताण दुहवाणं सरणं चरणं जिणिंदपनत्तं । आणदरूवनिबाणसाहणं तहय देसेइ ॥५॥ जह तेसि तरियो रहसमुद्दो तहेव संसारो जह तेसि सगिहगमणं निधाणगमो तहा एत्थं ॥ ६ ॥ जह सेलगपिट्ठाओ भट्ठो देवीइ मोहियमईओ । सावयसहस्सपउरंमि | सायरे पाविओ निहणं ॥ ७ ॥ तह अविरईई नडिओ चरणचुओ दुक्खसावयाइण्णे | निवडद अपारसंसारसायरे दारुणसरूवे ॥८॥जह देवीए अक्खोहो पत्तो सट्ठाण जीवियसुहाई । तह चरणडिओ साहू अक्खोहो जाइ निवाणं ॥ ९॥ नवमज्ञाताध्ययनविवरणं समासमिति ॥
सू.८५-८८
गाथा:
दीप अनुक्रम [१२३-१४०]
१ तथा धर्मकथको भव्येभ्यः कषयेत् इष्टम मिरतिखभावम् । सकलदुःसहेतुभूतं विषयेभ्यो विरमयन्ति जीवान् ॥ ४ ॥ सरवाना दुःखातीना शरण चरणं जिनेन्द्रप्रहः । आनन्दरूपनिर्वागसाधनं तव दर्शयति ।। ५ ॥ यथा ताभ्यो तरणीयो रुद्रः समुद्रतयेव संसारः । यथा तयोः खगृहगमनं निर्वाणगमन तथाऽत्र ॥६॥ यथा शैलकपृष्ठात् अष्टो देवीमोहितमतिकः । श्वापदसहस्रप्रचुरे सागरे प्राप्तो निधनम् ॥ ७॥ तपाऽविरया नटितश्चरणयुरो दुःखश्वापदाकीणे । निषतत्यपारससारसागरे दारुणखरूपे ।। ८॥ यथा देण्याक्षोभः प्राप्तः सस्थानं जीवितसुखानि च । तथा परगस्थितः साधुरक्षोभो याति निर्वाणम् ॥५॥
ansare
|॥१६९॥
अत्र अध्ययन-९ परिसमाप्तम्
~348~