SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [९], ----------------- मलं [८२-८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [८२-८८ गाथा: शरीरावयवविशेषात् 'विगयसत्य'ति विगतस्वास्थ्यं पाठान्तरे विगतश्रद्धो यक्षः शैलक इति, 'ओवयंत ति अवपतन्तं 'सरस-18 बहियस्स'त्ति सरसं-अभिमानरसोपेतं धितो-हतो यः स तथा तस्य 'अंगमंगाईति शरीरावयवान् 'उक्खित्तचलि ति उत्क्षिप्त:-ऊर्द्ध आकाशे क्षिप्तो न भूमिपट्टादिषु निवेशितो यो बलि:-देवतानामुपहारः स तथा तं चतुर्दिशं करोति, सा देवता 'पंजलि'त्ति प्रकृताञ्जलिः प्रकृष्टतोपवती 'एवमेवेत्यादि निगमनं 'आसायति प्राप्तानाश्रयति भजते-अप्राप्तान प्रार्थयते-ISH |ऋद्धिमन्तं याचते स्पृहयति-अप्रार्थित एव यद्ययं श्रीमान भोगान् मे ददाति तदा साधु भवति इत्येवंरूपां स्पृहां करोति अभिलपति-दृष्टादृष्टेषु शब्दादिषु भोगेच्छां करोतीत्यर्थः, अत्रार्थे 'छलिउं' गाहा-छलितो-व्यंसितोऽनर्थ प्राप्तः अवकाहन्' पश्चाद्भागमवलोकयन् जिनरक्षित इति प्रस्तुतमेव 'निरवयक्खो' निरवकाङ्गः पश्चाद्भागमनवेक्षमाणस्तनिस्पृह इत्यर्थो गत:स्वस्थान प्राप्तोऽविघ्नेन-अन्तरायाभावेन जिनपालित इति वक्ष्यमाणं, एष दृष्टान्तानुबादो, दान्तिकस्खेवं-यस्मादेवं तस्मात् । 'प्रवचनसारे' चारित्रे लब्धे सतीति गम्यते 'निरवकालेण' परित्यक्तमोगान् प्रति निरपेक्षेण-अनभिलापवता भवितव्यमिति, "भोगे' गाहा चारित्रं प्रतिपद्यापि भोगानवकाजन्तः पतन्ति संसारसागरे घोरे जिनरक्षितवत् , इतरे तु तरन्ति ज़िनपालितवत् | समुद्रमिति ।।२।। शेष सूत्रसिद्धं । इह विशेषोपनयमेवं वर्णयन्ति व्याख्यातार:-"जह रयणदीवदेवी तह एत्थं अविरई महापावा। जह लाहत्थी वणिया तह सुहकामा इहं जीवा ॥१॥ जह तेहिं भीएहिं दिवो आघायमंडले पुरिसो । संसारदुक्खभीया पासंति | तहेब धम्मकह ॥२॥ जह तेण तेसि कहिया देवी दुक्खाण कारणं घोरं । ततो चिय नित्थारो सेलगजक्खाओ नन्नत्तो ॥३॥ १यया रनडीप देवी तथानाविरतिर्महापापा । यथा लाभार्थिनी कनिजी तथा सुखकामा इह जीयाः॥१॥ यथा ताभ्यां भीताभ्यो र आघातमण्डले पुरुषः । | संसारदुःखभीताः पश्यन्ति तथैव धर्मकथकं ।। २ ॥ यथा वेन ताभ्यां कथिता दुःखानां घोरं कार देवी । तत एव लिकयक्षात् निस्तारो नान्यस्मात् ॥३॥ दीप अनुक्रम [१२३-१४०] ~347
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy