SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [९], ----------------- मूलं [८२-८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [८२-८८ गाथा: ज्ञाताधर्म- सम्बन्धः, किंभूतः -सञ्जातद्विगुणरागः पूर्वकालापेक्षया, कस्यां ?-रत्नद्वीपदेवतायां, केन कैथेत्याह-तेन च-पूर्वोक्तेन भूषण- माककथानम्. वेण कर्णसुखो मनोहरश्च यस्तेन तैश्च पूर्ववर्णितैः सप्रणयसरलमधुरभणितैः, तथा तस्या देवतायाः सुन्दरं यस्तनजघनवदन- न्दीज्ञाते करचरणनयनानां लावण्यं-स्पृहणीयसं तच रूपं च-शरीरसुन्दरखं च यौवनं च-तारुण्यं तेषां या श्री:-सम्पत सा तथा ताजिनपालि. ॥१६८॥ IIच दिन्या-देवसम्बन्धिनी सरनिति सम्बन्धः, तथा सरभसानि-सहर्षाणि यान्युपग्रहितानि-आलिङ्गितानि तानि तथा विग्यो- ताजनर यका' स्त्रीचेष्टाविशेषाः विलसितानि च-नेत्रविकारलक्षणानि च तानि तथा, विहसितानि च-अर्द्धहसितादीनि सकटाक्षा:-Rक्षितवृत्त सापाङ्गदर्शनाः दृष्टयो-विलोकितानि निःश्वसितानि च-कामक्रीडायाः समुद्भवानि मलितानि च-पुरुषाभिलपणीययो- सू.८५.८८ KI पिदङ्गमर्दनानि च पाठान्तरेण मणितानि च-रतकूजितानि उपललितानि च-क्रीडितविशेषरूपाणि पाठान्तरेण ललितानि-ईप्सि-1 तानि क्रीडितानि वा स्थितानि च स्वभवनेषु उत्सङ्गासनादिपुवा अवसानानि गमनानि च-ईसगत्या चङ्कमणानि प्रणयखेदितानि | च-प्रणयरोषणानि प्रसादितानि च-कोपप्रसादनानीति द्वन्द्वस्तानि च सरन्-चिन्तयन् रागमोहितमतिः अवश आत्मन इति 8 गम्यते, कर्मवशं-कर्मणः पारतव्यं गतो यः स तथा पाठान्तरे कर्मवशात् बेगेन मोहस्य नडितो-विडम्बितो यस कर्म-12I वशवेगनडितः, 'अवइक्खइ'ति अवेक्षते-निरीक्षते स मार्गतः-पृष्ठतोवलोकयति तामागच्छन्तीमित्यर्थः, 'सविलियंतिAmren |सबीडं, सलअमित्यर्थः । 'मच्चुगलथल्लणोल्लियमईति मृत्युना-यमराक्षसेन 'गलत्थल्ला' हस्तेन गलग्रहणरूपा तया नोदिता-खदेशगमनवैमुख्येन यमपुरीगमनाभिमुखीकृता मतिर्यस्य स तथा तं अवेक्खमाणं तथैव यक्षस्तु शैलको बाला शनैः २ 'उविहइति उद्विजहाति-ऊर्दू क्षिपति, 'तहेव सणियं' इत्येतत् पदद्वयं वाचनान्तरे नोपलभ्यते निजकपृष्ठात् दीप अनुक्रम [१२३-१४०] ~346
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy