SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [९], ----------------- मूलं [८२-८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [८२-८८ गाथा: | यादिभिराक्षिक्षमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकद् ब्रूयात् तत्पुनरुक्तं न दोषाय।।१।। इति अर्थ, हे गुणसंकर!-गुणसमुदायरूप! हं इति अकारलोपदर्शनादहमिति दृश्यं खया विहीना न समों जीवितुं क्षणमपीति पञ्चमं । तथा 'इमस्स उति अस्स पुनः अनेके ये झपा-मत्स्या मकरा-ग्राहाः विविधश्वापदाच-जलचरक्षुद्रसवरूपास्तेषां यानि शतानि तेषामाकुलगृहं आकीर्णगेहं झपादीनां वा सदा-नित्यं कुलगृहमिव कुलगृहं यः स तथा तस्येत्यर्द्ध, रत्नाकरस्य-समुद्रस्य मध्ये आत्मानं 'वहेमिति हन्मि|| तव-भवतः पुरतः-अग्रतः तथा एहि निवर्त्तख 'जइसित्ति यदि भवसि कुपितः क्षमस्वैकापराध त्वं मे इति षष्ठं । 'तुम यत्ति तब च विगतधनं विमलं च यच्छशिमण्डलं तस्येवाका यस्य श्रिया च सह यते तत्तथा, पाठान्तरेण विगतघनविमलशशिमण्डलेनोपमा यस्य सश्रीकं च यत्तचथा, शारद-शरत्कालसम्भवं यत्र-प्रत्ययं कमलं च-सूर्यबोध्यं कुमुदं च-चन्द्र-18 बोध्यं कुवलयं च-नीलोत्पलं तेषां यो दलनिकर:-दलवृन्दं तत्सदृशे नितरां भात इति-निभे च नयने यत्र तत्तथा, पाठान्तरेण शारदनवकमलकुमुदे च ते विमुकुले च ते विकसिते शेष तथैव, बदनं-मुखं प्रतीति वाक्यशेषः, पिपासागतायाः-IN मुखदर्शनजलपानेच्छया आयातायाः तां वा गताया:-प्राप्तायाः कस्याः-मे-मम श्रद्धा-अभिलापः किं कर्तुं ?-प्रेक्षितु-अवलोकयितुं जे इति पादपूरणे निपातः अवलोकय ता इति-ततस्तावदिति वा इत:-अस्यां दिशि मां नाथ जा इति-येन याव[दिति वा ते-तव प्रेक्षे वदनकमलमिति रूपकं ।। ७॥ एवं सप्रणयानि-सस्नेहानीव सरलानि-सुखावगम्याभिधेयानि मधुराणि च-भाषया कोमलानि यानि तानि तथा, तथा करुणानि-करुणोत्पादकखात् वचनानि जल्पन्ती सा पाषा क्रियया मार्गत:| पृष्ठतः समन्वेति--समनुगच्छति पापहृदयेति ॥८॥ ततोऽसौ जिनरक्षितश्चलमना:-अभ्युपगमाचलितचेताः 'अवयक्खइत्ति दीप अनुक्रम [१२३-१४०] SARERainintenational ~345
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy