________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [९], ----------------- मूलं [८२-८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [८२-८८
गाथा:
बाबासा देवता जिनरक्षितस्य ज्ञाखा भावमिति शेषो वधनिमित्तं तस्यैव, वचनमिदं ब्रवीति स्मेति सम्बन्धः, 'दोसकलिय'त्तिा
द्वेषयुक्ता, 'सलीलय'ति सलीलं यथा भवतीत्यर्थः, 'चुण्णवासति चूर्णलक्षणा वासा: चूर्णवासाः तैमिश्रा या सा तथा ता|8दीज्ञाते कथाङ्गम्,
दिव्यां प्राणमनोनिवृत्तिकरी सर्वतकानां सुरभीणां च कुसुमानां या वृष्टिः सा तथा तां प्रमुञ्चन्ती । तथा नानामणिकनकर-18जिनपालि॥१६७॥ लानां सम्बन्धीनि घण्टिकाश्च किङ्किण्यश्च-क्षुद्रघण्टिका नुपूरौ च प्रतीती मेखला च-रसना एतल्लक्षणानि यानि भूषणानि तेषां तजिनर
18यो वस्तेन इति रूपकाध 'दिसाओ विदिसाओ पूरयंती वयणमिणं बेइ यत्ति दिशो विदिशव पूरयन्ती वचनमिदं क्षितवृत्तं
वक्ष्यमाणं ब्रवीति सा देवता, सकलुसति सह कलुषेण पापेन वर्तते या सा तथेति तृतीयं । हे हो(हा)ल हे वसुल हे गोल एतानि सू८५८८ च पदानि नानादेशापेक्षया पुरुषाधामन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते, हो(हा)ल इति दशवकालिके होल इति दृश्यते, तथा नाथ!-योगक्षेमकरिन् । दयित!-वल्लभ ! रक्षित ! इति वा प्रिय !-प्रेमकः ! रमण-भतः! कान्त !-कमनीय ! खामिक!-अधिपते । निर्पण!-निर्दय ! सस्नेहाया वियोगदुःखाया मम परित्यागात् 'नित्थक'चि अनवसरज्ञ अनुरताया ममाकाण्डे एव त्यागादित्यई 'छिपण ति स्त्यान! कठिन मदीयात्यन्तानुकलचरिताद्रवीकृतहृदयखात् निष्कप ! मम || दुःखिताया अप्रतीकारात् , अकृतज्ञ! मदीयोपकारस्थानपेक्षणात् शिथिलभाव ! अकस्साद् मम मोचनात् निर्लज ! प्रतिपन्नत्यागात रूक्ष ! नेहकार्याकरणात् अकरुण ! हे जिनरक्षित मम हृदयरक्षक !-वियोगदुःखेन शतधास्फुटतो हृदयस्य त्रायक पुनर्मम ॥१६॥ खीकरणत इत्यर्थः इति चतुर्थ, 'नहु' नैव युज्यसे-अर्हसि एककामनाथामबान्धवां तब चलनोपपातकारिका-पादसेवाविधायिनीमुज्झितुमधन्यामिति, इह च समानार्थानेकशब्दोपादानेऽपि न पुनरुक्तदोषः सम्भ्रमाभिहितसाद , यदाह-"वक्ता हर्षभ
दीप अनुक्रम [१२३
Saesercedeoesesesekelee
-१४०]
For P
OW
~3444