SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध : [१] ----------------- अध्य यन [९], ----------------- मलं [८२-८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [८२-८८ 'सई वत्ति सुखलक्षणफलबहुलता स्मृति वा स्मरणं अतिच्याकुलचित्ततया न लभते स रति-चित्तरमणं 'घिई यति धृति चित्तखा-1 स्थ्यमिति, 'आसयाई ति आस्वे-मुखे 'पिहिति'त्ति पिधन्तः-स्थगयन्तः 'आघयणं'ति वधस्थानं 'सूलाइयगं'ति शूलिकाभिन्न 'कलुणाईति करुणाजनकखात् 'कट्ठाईति कष्ट-दुःखं तत्प्रभवसात् 'विस्सराईति विरूपशब्दखरूपसात् वचनानीति गम्यते,18 'कूजन्तं' अव्यक्तं शब्दायमानं 'काकंदीए'त्ति काकन्दीनगरी तद्भवः, ओयाए'त्ति उपायात:-उपागतः, अहालहुस्सगंसिति कायथाप्रकारे लघुखरूपे, 'उदिति अमावास्या, 'आगयसमए'त्ति आसनीभूतोऽवसरो यस्य स इत्यर्थः, प्राप्तस्तु साक्षादेव, 'हत्थाओचि हस्ताद् ग्रहणप्रवृत्तात् 'साहत्यि'ति स्वहस्तेन 'सिंगारेहिति शृङ्गाररसोपेतः कामोत्कोचकैः करुणैस्तथैव उपसगैः-उपद्वैर्वचनचेष्टाविशेषरूपैः 'अवयक्खह' अपेक्षध्वं 'मए सद्धि हसियाणि'इत्यादि, इह क्तप्रत्ययो भावे तस्य, चोपाधिभेदेन भेदस्य विवक्षणाद् बहुवचनं, अन्यथा यावाभ्यां मया सार्द्ध हसितं चेत्यादि वाच्यं स्यात् , तथा रतानि च अक्षादिभिः ललितानि च ईप्सितानि लीला वा 'कीलियाणि यत्ति जलान्दोलनकक्रीडादिभिः हिण्डितानि च बनादिषु विहशतानि मोहितानि च-निधुवनानि, एतच्च वाक्यं काकाऽध्येयं, तत उपालम्भः प्रतीयते, 'तए णं सा रयणदीवेत्यादि सूत्र वाचनान्तरे रूपकविशेषद्वयभ्रान्ति करोति, तथाहि-सा पवररयणदीवस्स देवया ओहिणा उ जिणरक्खिअस्स नाऊण वहनिमित्तं उरि माइंदिदारगाण दोण्हपि' इत्येक 'दोसकलिया सलीलयं नाणाविहयुग्णवासमीसियं दिवं घाणमणनिब्युइकरं सबोउयसुरहिकुसुमवुद्धिकरं पमुंचमाणी'इति द्वितीय, एवमन्यान्यपि परिभावनीयानि पद्यानि, IS पद्यचन्धं हि विना तुकारादिनिपातानां पादपूरणार्थानां निर्देशो न घटते, अपरिमितानि च छन्दःशास्त्राणीति, अर्थस्वेवम-1|| feeseceseroese गाथा: 228805Seeeeeeees दीप अनुक्रम [१२३-१४०] ~343
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy