SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [९], ----------------- मूलं [८२-८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [८२-८८ ज्ञाताधर्मकथाङ्गम्. ॥१६॥ ९माकन्दीज्ञाते भोगाकाक्षणोपनयः सू.८५ रत्नद्वीपदेवतापक्रा: गाथा: चंपानयरी दीसतित्तिकट्ठ जिणपालियं आपुच्छति २ जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए (सूत्रं ८६) तते णं जिलपालिए'चंपं अणुपविसति २ जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छह २ अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावत्तिं निवेदेति, ततेणं जिणपालिए अम्मापियरो मित्तणाति जाब परियणेणं सद्धिं रोयमाणाति बदई लोइयाई मयकिच्चाई करेति २कालेणं विगतसोया जाया, ततेणं जिणपालियं अन्नया कयाइ सुहासणवरगतं अम्मापियरो एवं वदासी-कहपणं पुत्ता ! जिणरक्खिए कालगए, तते णं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियघायसमुत्थर्ण पोतवहणविवर्ति च फलहखंडासातणं च रयणदीवुत्तारं च रयणदीवदेवयागिहं च भोगविभूई च रयणदीवदेवयाअप्पाहणं च सूलाइयपुरिसदरिसणं च सेलगजक्खआरुहणं च रनणदीवदेवयाउवसग्गं च जिणरक्खियविवतिं च लवणसमुहाउत्तरणं च चंपागमणं च सेलगजक्खआपुकणं च जहाभूयमवितहमसंदिद्धं परिकहेति, तते णं जिणपालिए जाव अप्पसोगे जाव विपुलाति भोगभोगाई भुंजमाणे विहरति। (सूत्रं ८७) तेणं कालेणं २ समणे० समोसंढे, धम्मं सोचा पवतिए एकारसंगवी मासिएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेहे सिज्झिहिति । एवामेव समणाउसो! जाप माणुस्सए कामभोए णो पुणरवि आसाति से णं जाव वीतिवतिस्सति जहा वा से जिणपालिए । एवं खलु जंबू! समणेणं भगवया नवमस्स नायज्झयणस्स अयम? पण्णत्तेत्तिबेमि ॥ (सूत्रं ८८)॥ नवम अझयणं समतं ॥ |न्तिः सू. दीप अनुक्रम [१२३-१४०] ८६ जिन| पालितस्वास्थ्यसू. ८७श्रीवीरसमीपे दी क्षा सू.८८ ॥१६॥ For P OW ~342
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy