________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [८१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
[८१]
हितोपदे
गाथा:
ज्ञाताधर्म- तत्स्वरूपसात् जटिल:-स्कन्धदेशे केसरिणामिवाहीनां केसरसद्भावात् कर्कशो-निष्ठुरो बलवत्त्वाव विकटश्च-विस्तीर्णो यः स्फटा- ९माककथाङ्गम. टोपः-फपासंरम्भः तत्करणे दक्षो यः स तथा, 'लोहागरधम्ममाणधमधमेतघोसे लोहाकरे ध्मायमानं-अग्निना ताप्य-न्दीज्ञाता.
ISIमानं लोहमिति गम्यते तस्येव यद्धमधमायमानो-धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः-शब्दो यस्य स तथा, 'अणागलि-10 ॥१६॥ ISIIयचंडतिबरोसे अनर्गलिता-अनिवारितोऽनाकलितो वा-अप्रमेयश्चण्डतीव्र:-अत्यर्थतीम्रो रोषो यस्य स तथेति, 'समुहिं।
शावाप्तिः तरिय चवलं धर्मतंति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखि-कौलेयकस्येव भषणता सरितचपलं-अतिचलतया धमन्-I
सू.८२ शब्दं कुर्वन्नित्यर्थः॥ तए णं ते मागंदियदारया तओ मुहुत्तरस्स पासायवडिंसए सई वा रतिं वा घिति वा अलभमाणा अण्णमण्णं एवं वदासी-एवं खलु देवा! रयणद्दीवदेवया अम्हे एवं वदासी-एवं खलु अहं सकवयणसंदेसेणं मुट्टिएणं लवणाहिवइणा जाव वाबत्ती भविस्सइ, तं सेयं खलु अम्हं देवाणुप्पिया! पुरच्छिमिल्ले वणसंडं गमित्तए, अण्णमण्णस्स एयमई पडिसुणेति २ जेणेव पुरच्छिमिल्ले वणसंडे तेणेव उवागमति २तत्थ णं वावीसु य जाव अभिरममाणा आलीघरएसु य जाव विहरति. तते णं ते
॥१६२॥ मागंदियदारया तत्थवि सई वा जाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवा० २ तत्थ णं बावीसु य जाव जालीघरएमु य विहरंति, तते णं ते मागंदियदारया तत्थवि सति वा जाव अलभ०
cिerseseseiceseses
दीप अनुक्रम [११३-१२२]
SARERainintamanna
~3344