SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [८१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्रांक [८१] गाथा: मानि कर्णिकाराणिकर्णिकारस अशोकानि चाशोकस्य तान्येव मुकुदं-किरीटं यस्य स तथा, उच्छ्रितं-उन्नतं तिलकबकुलानितिलकबकुलकुसुमानि तान्येवातपत्रं-छत्रं यस्य स तथा, वसन्त ऋतुर्नरपतिः स्वाधीनः प्रतीतम् ॥११॥ तत्र च पाटलाशिरीषाणि-13 पाटलाशिरीषकुसुमानि तान्येव सलिलं यत्र स तथा मल्लिका-विचकिलो वासन्तिका-लताविशेषः तत्कुसुमानि मल्लिकावासन्तिकानि तान्येव धवला-सिता वेला-जलवृद्धिर्यस्य स तथा, शीतला सुरभिश्च योऽनिलो-वायुः स एव मकरचरितं यत्र स तथा, इह || चानिलशब्दस्य अकारलोपः प्राकृतखात् 'अरण्ण रणं अलार्य लाउय'मित्यादिवत् ग्रीष्मऋतुसागरः स्वाधीन इति । 'उग्गविसे' इत्यादि, उग्रं दुर्जरखाद्विवं यस्य स उपविषः, एवं सर्वत्र, नवरं चण्डं झगिति व्यापकलात् , पाठान्तरे तु 'भोगविसे' इति तत्र भोगः शरीरं स एव विषं यखेति, घोरं परम्परया पुरुषसहस्रस्थापि घातकखात्, महत् जम्बूद्वीपप्रमाणशरीरस्थापि विषतयाऽभवनात्|| कायान्-शरीराणि शेषाहीनामतिकान्तोऽतिकाया,. अत एव महाकायः, 'जहा तेयनिसम्गेति शेषविशेषणानि यथा । गोशालकचरिते तथेहाध्येतल्यानीत्यथें, तानि चैतानि 'मसिमहिसमूसाकालगे' मपी च महिपक्ष भूपा च-वर्णादितापन-18 भाजनविशेषः इति द्वन्द्वः एता इव कालको यः स तथा, 'नयणविसरोसपुण्णो' नयनविषेण-दृष्टिविषेण रोषेण च पूर्ण इत्यर्थः 'अंजणपुंजनिगरप्पगासे' कजलपुञ्जानां निकर इव प्रकाशते यः स तथा, रत्तच्छे जमलजुपलचंचलचलंतजीह यमल-14 सहवर्ति युगलं-द्वयं चञ्चलं च यथा भवत्येवं चलन्त्योः अतिचपलयोर्जियोर्यख स तथा, धरणितलवेणिभूए' धरणीतलख || वेणीभूतो-बनिताशिरसः केशबन्धविशेष इच यः कृष्णखदीर्घबश्लक्ष्णलपश्चाद्भागवादिसाधात् स तथा, 'उकडफुडकुडिलज-19 डिलकक्खाइधिमडफडाडोषकरणदच्छे' उत्कटो बलवताऽन्येनाध्वंसनीयवाद स्फुटो-व्यक्तः प्रयत्नविहितसात् कुटिल:-18 दीप अनुक्रम [११३-१२२] SARERatunintamatara Auditurary.com ~333
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy