________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [८१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
गाथा:
ज्ञाताधर्म- सुरभिदान-सुगन्धिमदजलं यस स तथा, प्रावृद् ऋतुरेव गजवरः प्रावृऋतुगजवरः खाधीनः, इह सिलिन्ध्रादिवनस्पतीनामाककथाङ्गम. कालान्तराकृतकुसुमानां सदाकुसुमितानां भाषादात्मवशोऽस्तीति भावः ।।१॥ तथा तत्रैव बनखण्डे सुरगोपा-इन्द्रगोपकामिधानान्दीज्ञाता.
रक्तवर्णाः कीटास्त एव मणयः पद्मरागादयः तैर्विचित्र:-कबुरो यः स तथा, तथा दर्दुरकुलरसितं-मण्डूकसमूहरटितं सदेव वनषण्डे. ॥१६॥
उज्झररवो-निझरशब्दो यत्र स तथा, बहिणधृन्देन-शिखण्डिसमूहेन परिणद्धानि-परिगतानि शिखराणि ऋतुपक्षे वृक्षसम्बन्धीनिषतुवर्णन पर्वतपक्षे कूटानि यत्र स तथा वरात्रऋतुरेव पर्वत इति विग्रहः, स्वाधीनः-खायत्तस्तद्धर्माणां सर्वदा तत्र भावादिति ॥२ पर्वतशशि'वावीसु'इत्यादि प्रथमाध्ययनवत्, 'सरओ हेमंतो यति कार्तिकमार्गशीर्षों पौषमाघौ चेत्यर्थः, इहापि गीतिकाद्वयं-सागरैः सू. 'तत्थ उ'इत्यादि, तत्रैव सनो-बल्कप्रधानो वनस्पतिविशेषः सप्तपर्ण:--सप्तच्छदस्तयोः पुष्पाणि सनसप्तपर्णानि तान्येव ककुदि-स्कन्घदेश विशेषो यस्य स तथा, नीलोत्पलपद्मनलिनानि-जलजकुसुमविशेषास्तान्येव शृङ्गे यस्य स तथा, सारसाश्चक्रवा-18 काश्च-पक्षिविशेषास्तेषां 'रवियं ति रुतं तदेव घोषो नदितं यस्य स तथा शरहतुरेव गोपतिः-गवेन्द्रः शरदृतुगोपतिः स्वाधीनः। ॥१॥ तथैव तत्र बनखण्डे सितानि यानि कुन्दानि-कुन्दाभिधानवनस्पतिकुसुमानि तान्येव धवला ज्योत्स्ना-चन्द्रिका यस्य | RI स तथा, पाठान्तरेण 'सितकुंदविमलजोण्हो चि स्पष्टं, कुसुमितो यो लोध्रवनखण्डः स एव मण्डलतलं-बिम्ब यस्य
स तथा, तुषारं-हिमें तत्प्रधानाः या उदकधारा-उदकविन्दुप्रवाहास्ता एव पीवरा:-स्थूलाः करा:-किरणा यख स तथा, हेम-1 ॥१६॥ पन्तऋतुरेव शशी-चन्द्र इति विग्रहः खाधीनः ॥२॥ तथैव 'वसंते गिम्हे यति फाल्गुनचत्रो वैशाखज्येष्ठी चेत्यर्थः,
'तत्थ उ'इत्यादि गीतिकाइयं, तत्र च सहकाराणि-चूंतपुष्पाणि तान्येव चारुहारो यस्य स तथा, किंशुकानि-पलाशस्य कुसु
दीप अनुक्रम [११३-१२२]
~332