________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [८१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सत्रांक
[८१]
गाथा:
दोचंपितञ्चपि एवं वदति २ वेउवियसमुग्घाएणं समोहणति २ ताए उकिटाए लवणसमुई तिसत्तखुत्तो अणुपरियडेउं पयत्ता यावि होत्था (सूत्रं ८१) 'सकवयणसंदेसेणं'ति शक्रवचनं चासौ सन्देशव-भाषकान्तरेण देशान्तरस्थस भणनं शक्रवचनसन्देशः तेन, अशुचिक-TRA अपवित्रं समुद्रस्थाशुद्धिमात्रकारकं पत्रादीति प्रक्रमः पूतिक-जीर्णतया कुथितप्राय दुरभिगन्धं-दुष्टगन्धं,किमुक्तं भवति ?-अचोक्ष-12 अशुद्धं, 'तिसत्तखुत्तो'त्ति त्रिभिर्गुणिताः सप्त त्रिसप्त त्रिसप्त वाराः त्रिसप्तकृत एकविंशतिवारानित्यर्थः, एयंसि अंतरंसित्ति एतस्मिन्नवसरे विरहे वा 'उबिग्गति उद्विनौ उद्वेगवन्तौ 'उप्पिच्छत्ति भीतौ पाठान्तरेण उत्प्लुतौ-भीतावेव 'उस्सुय'ति ।
उत्सुकौ असत् समागमनं प्रति, 'तत्थ णं दो उदृ'इत्यादि, तत्र-पौरस्त्ये वनखण्डे द्वौ ऋतू-कालविशेषौ सदा स्वाधीनौ-अSस्तिखन खायची, तज्जन्यानां वनस्पतिविशेषपुष्पादीनां सद्भावात् , तद्यथा-प्रावृट् वर्षारात्रश्च, आषाढश्रावणौ भाद्रपदाचयुजौ।
चेत्यर्थः, अनयोरेव रूपकालङ्कारेण वर्णनाय गीतिकाद्वयम्, 'तत्थ उइत्यादि, तत्रैव पूर्ववनखण्डे नान्यत्रौदीच्ये पश्मेि वेत्यर्थः, Ki कन्दलानि च-प्रत्यग्रलताः सिलिन्ध्राच-भूमिस्फोटाः, अन्ये बाहुः-कन्दलप्रधानाः सिलिन्ध्रा-वृक्षविशेषा ये प्राकृषि पुष्यन्ति
सितकुसुमात्र भवन्ति त एव कुसुमिताः सन्तो दन्ता यख घवलबसाधात् सः कन्दलसिलीन्ध्रदन्तः, इह च सिलीन्ध्राणां कुसुमितख विशेषणं सामर्थ्याद् व्याख्यातं, कुसुमाभावे तेषां प्रावृषोऽन्यत्रापि कालान्तरे सम्भवादिति, तथा निउरों'चि वृक्षविशेषः तस्य यानि वरपुष्पाणि तान्येव पीयरः-धूरः करो यस्य स तथा, कुटजार्जुननीपा-वृक्षविशेषास्तत्पुष्पाणि कुटजार्जुननीपानि तान्येव
दीप अनुक्रम [११३-१२२]
~331