SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [९], ----------------- मलं [८२-८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [૮૨-૮૮ गाथा: जेणेव पञ्चस्थिमिल्ले वणसंडे तेणेव उचा०२ जाब विहरति, तते णं ते मागंदिय तत्थवि सति वा जाव अलभ. अण्णमण्णं एवं वदासी-एवं खलु देवा! अम्हे रयणदीवदेवया एवं बयासी-एवं खलु अहं देवाणुप्पिया! सकस्स वयणसंदेसेणं सुट्टिएण लवणाहियाणा जाप माणं तुन्भं सरीरगस्स वावती भविस्सति तं भवियई एत्य कारणेणं, तं सेयं खलु अम्हं दक्खिणिलं वणसंडं गमित्तएत्तिकहु अण्णमपणस्स एतमट्ट पडिसुणेति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए, तते णं गंधे निद्वाति से जहा नामए अहिमडेति वा जाव अणिहतराए चेव, तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सरहिं २ उत्तरिजेहिं आसाति पिहेंति २ जेणेव दक्खिणिल्ले वणसंडे तेणेच उवागया तस्थ णं महं एग आघातणं पासंति २ अहियरासिसतसंकुलं भीमदरिसणिज एगं च तस्थ सूलाइतयं पुरिसं कलुणार्ति विस्सराति कट्ठाति कुबमाणं पासंति, भीता जाव संजातभया जेणेव से सलातियपुरिसे तेणेघ उवागच्छंति २ तं सूलाइयं एवं वदासी-एस णं दे० ! कस्साघयणे तुमं च णं के कओ वा इहं हवमागए केण वा इमेयारूवं आवतिं पाविए ?, तते णं से मुलातियए पुरिसे मागंदियदारए एवं वदासी-एस णं देवाणु ! रयणदीवदेवयाए आघयणे अहण्णं देवाणुप्पिया! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ कागदीए आसवाणियए विपुलं पणियभंडमायाए पोतवहणेणं लवणसमुदं ओयाए, तते णं अहं पोयवहणविवत्तीए निब्बुङ्कभंडसारे एगं फलगखंडं आसाएमि, तते णं अहं उखुज्झमाणे २ दीप अनुक्रम [१२३-१४०] serce ~335.
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy