________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [७९-८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
प्रत सूत्रांक [७९-८०]
eenewesese
दीप अनुक्रम [११०
|च प्रतीतानां विलपितं-विलापो यस्यां सा तथा, नानाविधै रत्नैः पण्यैश्च-भाण्डैः सम्पूर्णा या सा तथा, 'रोयमाणेहि ति ९माककथाङ्गम्। सशब्दमश्रूणि विमुञ्चत्सु 'कंदमाणेहि ति शोकान महाध्वनि मुञ्चत्सु 'सोयमाणेहि शोचत्सु मनसा खिद्यमानेषु तिप्पमा-न्दीज्ञाता.
यहि ति भयात् प्रखेदलालादि तर्पत्सु 'विलपत्सु धार्न जल्पत्सु एक महन् 'अंतो जलगर्य'ति जलान्तर्गतं गिरिशि- सू. ॥१५॥
| खरमासाथ सम्भन्नः कूपक:-कूपकस्तम्भो यत्र यत्र सितपटो निवध्यते तोरणानि च यस्यां सा तथा, तथा मोटिवा ध्वज-18 दण्डा यस्यां सा तथा, बलकानां-दीर्घदारुरूपाणां शतानि खण्डानि यस्यां सा तथा अथवा वलयशतैः-वलयाकारखण्डशतैः खण्डिता या सा तथा, 'करकर'त्ति करकरेतिशब्दं विधाना तत्रैव जलधौ विद्रवं-विलयमुपगतेति, पोयवहणसंपराएK'ति 18 सम्परायः-सङ्ग्रामः तव्यानि भीषणानि पोतवहनकार्याणि तानि तथोच्यन्ते तेषु, देवताविशेषणानि विजयचौरविशेषणवद् । गमनीयानि, 'असिखेडगवग्गहत्य'ति खडफलकाभ्यां व्यत्रौ हस्तौ यस्याः सा तथा, 'रत्तगंडमंसुयाई ति रक्तौ-रञ्जितौ || गण्डौ पैस्तानि रक्तगण्डानि तानि मथूणि-पूर्चकेशाः ययोस्ते रक्कमण्डश्मभुके 'माउयाहि यसोहियाईति इह माउयाउ8
उत्तरोष्ठरोमाणि सम्भाष्यन्ते अथवा 'माया' सस्यो मातरो वा वाभिः उपशोमिते-समारचितकेशलादिना जनितशोभे|81 I उपशोभिते वा-निर्मलीकते शिरसी-मस्तके छिच्चेति वाक्यशेषः, 'जण्णं देवाणुप्पिए'त्यादि, यं कञ्चन प्रेष्याणामपि प्रेम
देवानुप्रिया वदिष्यति-उपदेश्यति यदुतायमाराध्यः 'तस्स'त्ति तस्यापि आस्वां भवत्याः आबा-अवश्य विधेयतया आदेशः ॥१५९॥ उपपात:-सेवावचनं अनियमपूर्वक आदेश एवं निर्देश:-कार्याणि प्रति प्रश्ने कृते यत्रियवार्यनुचरमेतेषां समाहारद्वन्द्वः तत्र अथवा यद्देवानां प्रिया वदिष्यति तस्सति वत्र आज्ञादिरूपे खाखामा-वर्तिघ्याम इति, 'अमयफलाई ति अमृतोपमफलानि ॥
Footbesecs
-११२]
~328~