________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्धः [१] ----------------- अध्ययनं [१], ----------------- मलं [८१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सत्रांक
poerce
Ice
गाथा:
तते णं सा रयणदीवदेवया सवयणसंदेसेणं मुट्ठिएणं लवणादिवरणा लवणसमुद्दे तिसंसखुसो अणपरिपहियवेत्ति ज किंचि तत्थ तर्ण वा पत्तं वा कटु वा कयवरं वा असुई पूतिय दुरभिगंधमचोक्वं तं सर्व आहुणिय २ तिसत्तखुत्तो एगंते एडेयवंतिकड्ड णिउत्ता, तत्ते णं सा पणदीवदेवया ते भागंदियदारए एवं वदासी-एवं खलु अहं देवाणुप्पिया! सत्र सुट्टियः तं चेव जाव णिउत्ता, तं जाव अहं देवालवणसमुदे जाव एडेमि ताव तुम्भे इहेव पासायवर्डिसए सुहंसुहेणं अभिरममाणा चिट्ठह, जति णं तुम्भे एयंसि अंतरंसि उबिग्गा वा उस्सुया वा उप्पुषा वा भवेजाह तो णं तुन्भे पुरच्छिमिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊ सया साहीणा तं०-पाउसे य वासारत्ते य, तत्थ उ कंदलसिलिंधदंतो णिउरवरपुष्फपीवरकरो । कुडयज्जणणीवसुरभिदाणो पाउसऊगयवरो साहीणो ॥१॥ तत्थ प-सुरगोचमणिविचित्तो वहुरकुलरसियउमररषो। वरहिणविंदपरिणडसिहरो वासारत्तो उऊपवतो साहीणो ॥२॥ तत्थ णं तुम्भे देवाणुप्पिया! बहुसु बाबीसु य जाय सरसरपंतियासु बहसु आलीघरएसु य मालीघरएसु य जाच कुसुमघरएसु य सुहंमुहेणं अभिरममाणा विहरेजाह, जति णं तुम्भे एस्थति उचिग्गा वा उस्सुया वा उप्पुया वा भवेवाह तो गं तुम्भे उत्तरिल्लं वणसंड गच्छेज्जाह, तत्थ ण दो ऊऊ सया साहीणा तं०-सरदो य हेमंतो प,-तत्थ उ सणससवण्णकउओ नीलुप्पलपउमन लिणसिंगो । सारसचकवायरवितघोसो सरयऊऊगोवती साहीणो
दीप अनुक्रम [११३-१२२]
~329~