SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [७९-८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [७९-८०] दीप अनुक्रम [११०-११२] साधर्मतन्ती वा-ऊर्द्ध यान्ती तथोपतन्तीव धरणीतलात् सिद्धविद्या विद्याधरकन्यका तथाध: पतन्तीव गगनक्षलाद् भ्रष्टविद्या वि-11९ माककथाशम्. द्याधरकन्यका तथा विपलायमानेव-भयाद्धावन्तीव महागरुडवेगवित्रासिता भुजगकन्यका धावन्तीव महाजनस्य रसितशब्देन । न्दीशाता. वित्रस्ता स्थानभ्रष्टाऽश्वकिशोरी तथा विगुञ्जन्तीव-अव्यक्तशब्दं कुर्वन्तीव अवनमन्तीव वा गुरुजनदृष्टापराधा-पित्राद्युपलब्धव्य-18, ॥१५॥ लीका सुजनकुलकन्यका कुलीनेति भावः, तथा घूर्णन्तीव-वेदनया थरथरायमाघेव वीचिप्रहारशतताडिता हि स्त्री वेद- ९-८ नया घूर्णतीति वेदनयेव घूर्णयन्तीत्येवमुपमानं द्रष्टव्यं, गलितलम्बनेव-आलम्बनाद् भ्रष्टेव गगनतलाद्-आकाशात् पतितेवि गम्यते, यथा क्षीणबन्धन फलाद्याकाशात् पतति एवं साऽपीति, कचित्तु गलितलम्बना इत्येतावदेव दृश्यते, तत्र लम्ब्यन्ते | इति लम्बना:-नगरास्ते गलिता यस्यां सा तथा, तथा रुदन्तीव, कैः केल्याह-सलिलभिन्ना ये ग्रन्थयस्ते सलिलगन्धयः ते च ते 'विप्पहरमाण'ति विप्रकिरन्तश्च सलिलं क्षरन्त इति समासः त एव स्थरा अश्रुपातास्तैर्नववधूरुपरतभर्तृका तथा 18 विलपन्तीव, कीदृशी केल्याह-परचक्रराजेन-अपरसैन्यनृपतिनाभिरोहिता-सर्वतः कृतनिरोधा या सा तथा, परममहाभयाभिद्रुता महापुरवरी, तथा क्षणिकस्थिरवसाधर्म्यात् ध्यायन्तीव कीदृशी केल्याह-कपटेन वेषायन्यथाखेन यच्छन तेन प्रयोगः-परप्रतातरणच्यापार: तेन पुक्ता या सा तथा योगपरिव्राजिका-समाधिप्रधानप्रतिनीविशेषः, तथा निःश्वसन्तीव अधोगमनसाधाद तद्गतजननिःश्वाससाधोद्वा निःश्वसन्तीव कीदृशी केल्याह-महाकान्तारविनिर्गता परिश्रान्ता च या सा तथा परिणतया |॥१५८॥ 151-विगतयौवना 'अम्मय'ति अम्बा पुत्रजन्मवती, एवंभूता हि खी श्रमप्रचुरा भवति ततधात्यर्थे निःश्वसितीत्येवं सा विशेषि-IN तेति, तथा तद्गतजनविषादयोगात् शोचन्तीव, कीदृशी केवेत्याह-तपश्चरण-ब्रह्मचर्यादि तत्फलमपि उपचारात् तपश्चरणं ~326
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy