________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [७९-८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
सूत्रांक [७९-८०]
माणी २ जेणेव मागंदियदारए तेणेच आगच्छति २ आसुरुत्ता मामंदिपदारए खरफरुसनिडरवयहि एवं वदासी-
रंभो मागंदियदारया! अप्पत्थियपस्थिया जति णं तुम्भे मए सर्द्धि बिउलाति भोगमोगाई मुंजमाया विहद तो भे अस्थि जीवि, अहणणं तुम्भे मए सद्धिं बिजलाति नो विहरह तो भे इमेणं नीलुष्पलगवलगुलिय जाव खुरधारेणं असिमा रसगडमंसुबाई माउयाहिं उचसोहियाई तालफलाणीव सीसाइं एगते एडेमि, तते णं ते मामंदियदारमा रयणदीवदेषयाए मंतिए सो भीया करपल. एवं जणं देवाणुप्पिया! यतिस्ससि तस्स आणाउववायवयणनिदेसे चिहिस्सामो, तते णं सा रयगद्दीवदेवधा से मागंदियदारए मेण्हति २ जेणेव पासायवसिए तेणेव उवागच्छह २ असुभपोग्मलावहारं करेति २ सुभपोग्गलबक्खेवं करेति २सा पच्छा तेहिं सदि विलाति भोगभोगाई भुंजमाणी विहरति कल्लाकलिं च धमयफलार्ति उवणेति (सूत्र ८०) सर्व सुगम, नवरं 'निरालंबणेणं' निष्कारणेन प्रत्यपायसम्भवे वा वाणायाऽऽलम्बनीयवस्तुबर्जितेन 'कालियावाए तत्यत्ति कालिकावात:-प्रतिकूलवायुः, आहुणिजमाणी'त्यादि आधूयमाना कम्पमाना विद्रवमुपगतेति सम्बन्धः, सञ्चारखमाना-स्थानात् स्थानान्तरनयनेन सङ्क्षोभ्यमाना-अधो निमजनतः तद्गतलोकक्षोभोत्पादादा सलिलातीक्ष्णवेमैरतिवल्माना-18 आक्रम्यमाणा कुष्टिमे करतलेनाहतो यः स तथा स इव तेंदूसए'त्ति कन्दुक तत्रैव प्रदेशेऽध: पतन्ती बा-अधो मच्छन्ती उत्प
दीप अनुक्रम [११०-११२]
Saesesee
~325