________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्राक
[७८)
ज्ञाताधर्म-15 ईशानश्च वामं चमरोधस्तनं दक्षिण बलियम शेषा यथार्हमङ्गोपाङ्गानि गृहीतवन्तः, ततस्तीर्थकरादिचितिक्षितिषु महास्तूपान् दमल्लीज्ञाकथाङ्गम, चक्रुः परिनिर्वाणमहिमानं च, ततः शक्रो नन्दीश्वरे गला पूर्वमिन्नञ्जनकपर्वते जिनायतनमहिमानं चकार तल्लोकपालास्तुताध्यम
| चत्वारचत पूर्वाञ्जनपावर्तिषु दधिमुखपवेतेषु सिद्धायतनमहिमानं चक्रुः, एवमीशानः उत्तरसिंतल्लोकपालास्तत्वार्थ- लीनिर्वा॥१५५||
वर्तिदधिमुखेषु चमरो दक्षिणाञ्जनके तल्लोकपालास्तथैव बलिः पश्चिमेऽञ्जनके तल्लोकपालास्तथैव, ततः शक्रः खकीये विमाने 8 णादि सू. गला सुधर्मसभामध्यव्यवस्थितमाणवकाभिधानस्तम्भवतियससमुद्कानवतार्य सिंहासने निवेश्य तम्मध्यवर्तिजिनसक्थीन्यपू-ISH ७८ पुजत् मल्लिजिनसक्थि च तत्र प्राविपद् एवं सर्वे देवा इति, 'एव'मित्यादि निगमनम् ॥ इह च ज्ञाते यद्यपि | दृष्टान्तदाष्टोन्तिकयोजना सूत्रेण न दर्शिता तथापि द्रष्टच्या, अन्यथा ज्ञातसानुपपत्तेः, सा च किलैचम्-"उग्गतवसं- जमवओ पगिढफलसाहगस्सवि जियस्स | धम्मविसएवि सुहुमावि होह माया अणस्थाय ॥१॥ जह मल्लिस्स महाबलभवंमि || तिस्थयरनामबंधेवि । तवविसय थेवमाया जाया जुवइत्तहेउत्ति ॥२॥ [उग्रतपःसंयमवत: प्रकृष्टफलसाधकस्यापि जीवस्य धर्मविषयाऽपि सूक्ष्माऽपि भवति माया पुनरनर्थाय ॥१॥ यथा मल्या महाबलभवे तीर्थकरनामवन्धेऽपि तपोविषय स्तोका माया जाता युवतिभावहेतुः ॥२॥] अष्टमज्ञातविवरणं समाप्तमिति ॥८॥
॥१५५॥
दीप अनुक्रम [१०९]
अत्र अध्ययनं-८ परिसमाप्तम्
~320