________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [७९-८०]. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
अथ नवमज्ञातविवरणम् ।
सूत्रांक [७९-८०]
दीप अनुक्रम [११०-११२]
अथ नवमं विवियते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्र मायावतोऽनर्थ उक्तः इह तु भोगेष्वविरतिमतोऽनों विरतिमतथार्थोऽभिधीयते इत्येवंसम्बद्धंजइणं भंते ! समणेणं जाव संपत्तेणं अट्ठमस्स णायज्झयणस अयमढे पण्णत्ते नवमस्स णं भंते नायजायणस्स समणेणं जाव संपत्तेणं के अट्टे पण्णत्ते, एवं खलु जंबू! तेर्ण कालेणं २चंपा नाम नयरी पुण्णभद्दे तत्थ णं माकंदी नाम सत्यवाहे परिचसति, अहे, तस्स णं भद्दा नाम भारिया, सीसे णं महाए अत्तया दुवे सत्यवाहदारया होत्या, तंग-जिणपालिए य जिणरक्खिए य, तते णं सेसिं मागंदियदारगाणं अण्णया कयाई एगपओ इमेयारूवे मिहो कहासमुल्लावे समुप्पवित्था-एवं खल्लु अम्हे लवणस. मुई पोयवहणेणं एकारस वारा ओगाढा सबस्थविय णं लट्ठा कयकज्जा अणहसमग्गा पुणरवि निययघरं हवमागया त सेयं खलु अम्हं देवाणुप्पिया ! दुवालसमंपि लवणसमुदं पोतवणेणं ओगाहित्तएत्तिकड अण्णमण्णस्सेतमटुं पडिसुणेति २त्सा जेणेव अम्मापियरो तेणेव ७वा. एवं वदासी-एवं खलु अम्हे अम्मयाओ! एक्कारस वारा तं चेव जाब निययं घरंहवमागया,तं इच्छामो णं अम्मयाओ!तुम्हेहिं
अथ अध्ययन- ९ "माकन्दी आरभ्यते
- शिर्षक स्थाने मया यत् [७९-८०] लिखितं तत् स्पष्टीकरण-- (मूल संपादक द्वारा सूत्र ४९ ऐसा क्रम भुलसे दोबार दिया गया है, उसके बाद सूत्र-८० है, मतलब यहां तीन सूत्र एक साथ है, इसिलिए हमने ७९,८० ऐसी हमारी पध्धत्ति को छोडकर यहा ७९-८० लिखा है
~321