________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्रांक
[७८)
दीप अनुक्रम [१०९]
शतितम पुरुष एवं युग पुरुषयुगं विंशतितम प्रतिशिष्य यावदित्यर्थः युगान्तकरभूमिमल्लिजिनस्याभवत् । मल्लिजिनादारभ्य || तत्तीर्थे विंशतितमं पुरुषं यावत् साधवः सिद्धास्ततः परं सिद्धिगमनव्यवच्छेदोऽभूदिति हृदयं, 'दुवासपरियाए'ति द्विवर्ष- पर्याये केवलिपर्यायापेक्षया भगवति जिने सति अन्तमकाति-भवान्तमकरोत् तत्तीर्थे साधु रात् कथिदपीति, 'दुमासपरियाए' इति कचित् कचिच 'चउमासपरियाए' इति दृश्यते, 'वग्धारियपाणी'ति प्रलम्बितमजः, 'जहा जंबुद्दीवपन्नत्तीए'त्ति यथा जम्बूद्वीपप्रज्ञायां ऋषभस्य निर्वाणमहिमोक्तस्तथेह मल्लिजिनस वाच्य इत्यर्थः, स चैवमर्थता-यत्र समये || मल्लिरहेन् कालगतो व्यतिक्रान्तः समुद्घातः छिन्नजातिजरामरणबन्धनः सिद्धः तत्र समये शक्रवलितासनः प्रत्युक्तावधिबिज्ञातजिननिर्वाणः सपरिवारः सम्मेतशैलशिखरेवततार, ततोऽसौ विमना निरानन्दोऽश्रुपूर्णेनयनो जिनशरीरकं त्रिः प्रद-18 क्षिणीकृत्य अनतिदूरासने नमस्मन् पर्युपास्ते म, एवं सर्वेऽपि वैमानिकादयो देवराजाः, ततः शक्रो देवनन्दनवनात् आनायितगोशीर्षसरसदारुविहितचितित्रयः क्षीरसमुद्रादानीतक्षीरोदकेन जिनदेहं नापयामास गोशीर्षचन्दनेनानुलिलेप हंसल!क्षणं शाटकं निवासयामास सर्वालङ्कारविभूषितं चकार, शेपा देवा गणधरानगारशरीरकाण्येवं चक्रुः, शक्रस्ततो देवेस्तिस्रः शिविकाः कारयामास, तत्रैकवासी जिनशरीरमारोपयामास महाच चितिस्थाने नीखा चितिकायां स्थापयामास, शेपदेवा
गणधरानगारशरीराणि द्वयोः शिपिकयोरारोप्य चित्योः स्थापयामासुः, ततः शक्रादेशादपिकुमारा देवास्तिसृष्वपि चितिष्वग्निकार्य, IS विकृतवन्तो वायुकुमारास्तु वायुकार्य शेपदेवाश्च कालागुरुप्रवरकुन्दरुकतुरुकधूपान् घृतं मधु च कुम्भारशः प्रचिक्षिपुः, ततो
मांसादिषु दग्धेषु मेधकुमारा देवाः क्षीरोदकेन चितीनिर्वापयामासुः, ततः शक्रो भगवतो दक्षिणमुपरितनं सस्थि जग्राह
SARERainintenmarana
~319~