SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा", श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: साताधर्म कथाङ्गम् दमल्लीज्ञाताध्यम ल्लीनिर्वाणादि सू. प्रत ११५४॥ सत्राक सम्मेए पथए तेणेव उवागच्छइ २त्ता संमेयसेल सिहरे पाओवगमणुबवणे मल्लीण य एगं वाससतं आगारवासं पणपण्णं वाससहस्सातिं वाससयऊणाति केवलिपरियागं पाउणित्ता पणपणं वाससहस्साई सबाउयं पालइत्ता जे से गिम्हाणं पढमे मासे दोचे पक्खे चित्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए भरणीए णक्खस्तेणं अद्धरत्तकालसमयंसि पंचहिं अजियासएहिं अभितरियाए परिसाए पंचहि अणगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणं अपाणएणं वग्धारियपाणी खीणे वेयणिज्जे आउए नामे गोए सिद्धे एवं परिनिवाणमहिमा भाणियबा जहा जंबुद्दीवपण्णत्तीए, नंदीसरे अट्ठाहियाओ पडिगयाओ, एवं खलु जंबू ! समणेणं भगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयमढे पण्णत्तेसिवेमि (सूत्रं ७८)॥८॥ [७८) कि दीप अनुक्रम [१०९] 'अट्टाहियामहिम'ति अष्टानामहां समाहारोऽष्टाहं तदस्ति यस्यां महिमायां साऽष्टाहिका, इदं च व्युत्पत्तिमात्र, प्रवृत्तिस्तु । महिमामात्र एवेति दिवसस्य मध्ये तवयं न विरुध्यते इति, 'दुबिहा अंतकरभूमिति अन्तकरा:-भवान्तकराः निर्वाणयायिनस्तेषां भूमिः कालान्तरभूमिः, 'जुयंतकरभूमी ति इह युगानि-कालमानविशेषास्तानि च क्रमवचीनि तत्साधम्पांघे क्रम- वर्जिनो गुरुशिष्यप्रशिष्पादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमितान्तकरभूमिः युगान्तकरभूमिः, परियायतकरभूमी'ति पयर्यायः-11 तीर्थंकरस्य केवलिखकालस्तमाश्रित्यान्तकरभूमिर्या सा तथा तत्र, 'जावेत्यादि इह पश्चमी द्वितीयार्थे द्रष्टव्या ततो यावद्धि १५॥ मल्लिजिनस्य षड् मित्राणां दिक्ष-महोत्सव: ~318~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy