SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७६,७७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [७६,७७] गाथा: तेणं कालेणं २ सकस्सासणं चलति, तते णं सके देविंदे ३ आसणं चलियं पासति २ ओहिं पञ्जति २ मलि अरहं ओहिणा आभोएति २ इमेयारूवे अन्भस्थिए जाच समुप्पवित्था-एवं खलु जंबुद्दीवे २ भारहे वासे मिहिलाए भगस्स० मल्ही अरहा निक्खमिस्सामित्ति मणं पहारेति.तं जीयमेयं तीयपचुप्पन्नमणागयाणं सकाणं ३ अरहंताणं भगवंताणं निक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलितए, तंजहा-'तिपणेच य कोडिसया अट्ठासीर्ति च होंति कोडीओ। असितिं च सयसहस्सा इंदा दलयंति अरहाणं ॥१॥ एवं संपेहेति २ वेसमणं देवं सद्दावेति २त्ता एवं खलु देवाणु ! जंबुद्दीवे २ भारहे वासे जाव असीर्ति च सयसहस्साई दलइत्तए, तं गच्छह णं देवाणुपिया! जंबु० भारहे• कुंभगभवणंसि इमेयाख्वं अत्थसंपदाणं साहराहि २ खिप्पामेव मम एयमाणत्तियं पञ्चप्पिणाहि, तते णं से वेसमणे देवे सक्केणं देविदेणं एवं युत्ते हढे करयल जाव पडिसुणेइर जंभए देवे सद्दावेइ२ एवं वयासीगच्छह णं तुम्भे देवाणु जंबुद्दीवं दीवं भारहं वासं मिहिलं रायहाणि कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असियं च सयसहस्साई अयमेयारूवं अत्थसंपयाणं साहरह २ मम एयमाणत्तियं पञ्चप्पिणह, तते गं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरच्छिमं दिसीभार्ग अवकमंति २ जाव उत्तरवेवियाई रूवाई विइति २ताए उफिट्टाए जाव बीइवयमाणा जेणेव जंबुद्दीवे २ भारहे वासे जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रपणो भवणे तेणेव उवाग अनुक्रम [९६ -१०८] ISH | भगवन्त मल्ली तिर्थंकरस्य संवत्सरी-दानं ~309~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy