SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म- कपाङ्गम. सूत्रांक [७४,७५] ॥१४९॥ गाथा: समये स तथा तस्मिन् , तथा 'निशान्तेषु' गृहेषु 'प्रतिनिश्रान्ता' विश्रान्ता यस्मिन् मनुष्या इतीह द्रष्टव्यं, स तथा प्रत, मल्यव्यअथवा सन्ध्याकालसमये सति तथा तत्रैव या अविरलो मनुष्यो-मानुपजनो मार्गेषु भवति तत्र निशाननेषु प्रतिनिश्रान्ते इत्यर्थःयने युद्ध'जइ तावे'त्यादि, यदि तावदस्थाहारपिण्डस्यायं परिणामः अस्य पुनरौदारिकशरीरस्य कीदृशो भविष्यतीति सम्बन्धः, इह च पराजये 'किमंग पुणति यत्कचिद् दृश्यते ततः 'इमस्स पुण'ति पठनीयं वाचनान्तरे तथादर्शनात् , 'कल्लाकर्मि'ति प्रतिदिनं प्रतिममा 'खेलासवे'त्यादि खेलं-निष्ठीवनं तदाश्रवति-क्षरतीति खेलाथ तस्य एवं शेषाण्यपि पदानि, नवरं वान्तं-चमनं पित्तं- बापासू. दोषविशेषः शुक्र-सप्तमो धातुः शोणित-आर्चवं सामान्येन वा रुधिरं 'पूर्य' परिपकं तदेव दूरूपी--विरूपाचुच्छासनिःश्वासौ यस्स तसथा तस्य, दूरूपेण मूत्रकेण पूतिकेन वा-अशुभगन्धवता पुरीषेण पूर्ण यत्तत्तथा तस्य, तथा शटनं-अगुल्यादेः कुष्ठा|दिना पतनं छेदन-बाहादेषिध्वंसनं च-चयः एते धर्माः-खभाषा यस्य तत्तथा तस्य, 'सज्जह' सज्जत सबै कुरुत 'रज्यत'| रागं कुरुत 'गिझह' गृध्यत गृदि प्राप्तभोगेष्वदृप्तिलक्षणां कुरुत 'मुज्झह' मुद्यत मोहं-तदोषदर्शने मूढलं कुरुत 'अझो-18 ववजह' अध्युपपद्यर्च तदप्राप्तप्रापणायाध्युपपत्ति-तदेकाग्रतालक्षणां कुरुत, ' किंथ लयं' गाहा 'कि' मिति प्रश्ने, ' इति वाक्यालङ्कारे, 'तकत् तत् 'पम्हट'ति विस्मृतं 'जति यत् थ इति वाक्यालङ्कारे 'तदा' तस्मिन् काले 'भो' इत्यामश्रणे | 'जयंतप्रवरे' जयन्तामिधाने प्रवरेऽनुत्तरविमाने 'वुत्थति उषिता निवासं कृतवन्तः 'समयनिवर्द्ध' मनसा निबद्ध- ॥१४॥ | सङ्केतं यथा प्रतिबोधनीया वयं परस्परेणेति, समकनिबद्धां वा-सहितैर्या उपात्ता जातिस्तां देवा: अनुत्तरसुरा। सन्तः, 'तंति|| त एव तो वा देवसम्बन्धिनी सरत जाति-जन्म यूयमिति ॥१॥ दीप अनुक्रम [९२-९५ cesesed ~308~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy