SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [७४,७५] SOSeSeedsaeeso गाथा: 'पामोक्खंति उत्तरं आक्षेपस परिहार इत्यर्थः, 'हीलंती'त्यादि हीलयन्ति जात्यायुद्घट्टनतः निन्दन्ति-मनसा कुत्सन्ति | खिसंति परस्परस्याग्रतः तद्दोषकीर्तनेन गईन्ते-तत्समक्षमेव 'हरुयालिति विकोपयन्ति मुखमर्कटिकातः असूयया खमुखवक्रताः कुर्वन्ति, 'बग्घाडियाओ'ति उपहासा रुतविशेषाः, 'कसलोदंतति कुशलवार्ता, 'अगडदहुरे सिय'त्ति कूपमण्डूको भवेत, ISI |'जमगसमगं'ति युगपत् 'जत्तं गिण्हित्तए'त्ति यात्रा-विग्रहार्थ गमनं ग्रहीतुं-आदातुं विधातुमित्यर्थः, 'बलवाउयति || | बलव्यापृतं सैन्यव्यापारवन्तं 'संपलग्गे'त्यत्र योद्धमिति शेषः, 'हयमहियपवरवीरघाइयविवडियचिंधद्धयपडागे'ति हता-सैन्यस्य हतखात् मथितो-मानस्य निर्मथनात प्रवरा वीरा-भटा घातिता-विनाशिता यस्य स तथा विपतिता चिन-1 ध्वजाः-चिह्नभूतगरुडसिंहधरा वलकध्वजादयः पताकाश्च हस्तिनामुपरिवर्तिन्यः प्रबलपरवलप्रयुक्तानेकवीक्ष्णक्षुरप्रहारप्रकरण दण्डादिच्छेदनाथस्य स तथा, ततः पदचतुष्कस्य कर्मधारयः, अथवा हयमथिताः-अश्वमर्दिताः प्रवरवीरा यस्य |घातिताच सत्यो विपतितावितध्वजपताका यस्य स तथा तं, "दिसोदिसं'ति दिशो दिशि सर्वत इत्यर्थः, 'पडिसेहंति'चि आयोधनाद्विनिवर्तयन्ति निराकुर्वन्तीत्यर्थः, 'अधारणिति अधारणीयं धारयितुमशक्यं परवलमितिकृखा, अथवा अधार| णीयं-अयापनीयं यापना कर्तुमात्मनो न शक्यत इतिकता 'निस्संचारं ति द्वारापद्वारैः जनप्रवेशनिर्गमवर्जितं यथा भवति 'निरुचारं' प्राकारस्योर्ध्व जनप्रवेशनिर्गमवर्जितं यथा भवति अथवा उच्चारः-पुरीपं तद्विसाथ यजनानां बहिनिगमनं तदपि। स एवेति तेन वर्जितं यथा भवत्येवं सर्वतो-दिक्षु समन्तात्-विदिक्षु 'अवरुध्य' रोधक कसा तिष्ठन्ति स्मेति, 'रहस्सिएति रहसिकान् गुप्तान् ‘दूतसंप्रेषान्' दूतप्रेषणानि 'पविरलमणूसंसिचि प्रविरलाः मनुष्याः मागादिषु यस्मिन् सन्ध्याकाल दीप अनुक्रम [९२-९५] SARERatunintamatkarma ~307~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy