________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७६,७७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
ज्ञाताधर्मकथाङ्गम्.
दमल्यध्ययने सांवत्सरिकदानं सू.
[७६,७७]
॥१५॥
गाथा:
च्छंति २ कुंभगस्स रनो भवर्णसि तिन्नि कोडिसया जाच साहरंति २ जेणेव वेसमणे देवे तेणेव उवा०२ करयल जाव पचप्पिणति, तते णं से वेसमणे देवे जेणेव सके देविंदे देवराया तेणेव उवागच्छह २ करयल जाव पञ्चप्पिणति, तते णं मल्ली अरहा कल्लाकहिं जाव मागहओ पायरासोत्ति बएणं सणाहाण य अणाहाण य पंधियाण य पहियाण य करोडियाण य कप्पडियाण य एगमेगं हिरपणकोडिं अट्ट य अणूणार्ति सयसहस्साति इमेयारुवं अत्थसंपदाणं दलपति, तए णं से कुंभए मिहिलाए राय तत्थ २ तहिं २ देसे २ बहूओ महाणससालाओ करेति, तत्थ णं बहवे मणुया दिण्णभइभत्तवेयणा विपुलं असण ४ उवक्खडेंति २ जे जहा आगच्छंति तं०-पंथिया चा पहिया वा करोडिया वा कप्पडिया वा पासंडस्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्वस्स सुहासणवरगत० तं विपुलं असणं ४ परिभाएमाणा परिवेसेमाणा विहरंति, तते णं मिहिलाए सिंघाडग जाव बहुजणोअण्णमण्णरस एवमातिक्खति-एवं खलु देवाणु०कुंभगस्स रपणो भवणंसि सबकामगुणियं किमिच्छियं विपुलं असणं ४ बहूर्ण समणाण य जाव परिवेसिज्जति, वरवरिया घोसिजति किमिच्छियं दिजए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥१॥ तते णं मल्ली अरहा संवच्छरेणं तिन्नि कोडिसया अट्ठासीर्ति च होति कोडीओ असितिं च सयसहस्साई इमेयावं अत्थसंपदार्ण दलइत्ता निक्खमामित्ति मणं पहारेति (सूत्रं ७६) तेणं कालेणं २ लोगंतिया देवा बंभलोए कप्पे रिहे विमाण
अनुक्रम [९६
॥१५॥
-१०८]
| भगवन्त मल्ली तिर्थकरस्य संवत्सरी-दानं
~310~