________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
जाताधर्मकधमा अंगसूत्र-८ (मननपतिः
प्रत
सूत्रांक
[७४,७५]
गाथा:
विवराणि य मम्माणि य अलभमाणे बहहिं आएहि य उवाएहि य उत्पत्तियाहि य ४ बुद्धीहि परिणामेमाणे २ किंचि आयं वा स्वायं वा अलभमाणे ओहतमणसंकप्पे जाव झियायति, इमं च णं मल्लीवि० पहाया जाव बहूहिं खुजाहिं परिवुडा जेणेव कुंभए तेणेव उ०२ कुंभगस्स पायग्गहणं करोति, तते णं कुंभए मल्लिं विदेह णो आढाति नो परियाणाइ तुसिणीए संचिट्ठति, तते णं मल्ली वि० कुंभग एवं वयासी-सुब्भेणं ताओ ! अण्णदा मम एजमाणं जाव निवेसेह, किणं तुभं अज ओहत झियायह ?, तते णं कुंभए महिं वि० एवं व०-एवं खलु पुत्ता! तव कज्जे जितसत्तुपमुक्खेहिं छहि रातीहिं दूया संपेसिया, ते णं मए असफारिया जाव निच्छूढा, तते णं ते जितसत्तुपामुक्खा तसि दूयाणं अंतिए एयम8 सोचा परिकुविया समाणा मिहिलं रायहाणि निस्संचारं जाव चिट्ठति, तते ण अहं पुत्ता तोर्स जितसत्तुपामोक्खाणं छहं राईणं अंतराणि अलभमाणे जाव सियामि, तते गं सा मल्ली वि० कुंभयं रायं एवं वयासी-मा मैं तुम्भे ताओ! ओहयमणसंकप्पा जाप झियायह, तुम्भे णं ताओ! तोर्स जियसनुपामोक्खाणं छहं राईणं पत्तेयं २ रहसियं दुयसंपेसे करेह, एगमेगं एवं बदह-तव देमि मार्मि विदेहवररायकण्णंतिकट्ठ संझाकालसमयंसि पविरलमणूसंसि निसंतंसि पडिनिसंतंसि पत्तेयं २ मिहिलं रायहाणि अणुप्पवेसेह २ गम्भघरएसु अणुष्पवेसेह मिहिलाए रायहाणीए दुवाराई पिधेह २ रोहसज्जे चिट्ठह, तते ण कुंभए एवं तं चेव जाच पवेसेति रोहसज्जे चिट्ठति, तते गं ते जितसत्तुपामोक्खा
दीप अनुक्रम [९२-९५]
~303