________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
हाताधर्म-18
कथाङ्कम्
टमयभ्य यने युद्ध
सूत्रांक
पराजये
[७४,७५]
॥१४७॥
प्रतिमया बोध: सू.
गाथा:
छप्पिय रायाणो कलं पाउन्भूया जाव जालंतरेहिं कणगमयं मत्थयछिड़ पउमुप्पलपिहाणं पडिम पासति, एस णं मल्ली विदेहरायवरकपणत्तिकठ्ठ महीए विदेह रूवे य जोवणे य लावण्णे य मुच्छिया गिद्धा जाव अझोववण्णा अणिमिसाए दिट्ठीए पेहमाणा २ चिट्ठति, तते णं सा मल्ली वि० पहाया जाव पायच्छित्ता सवालंकार बहूहिं खुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेच उवाग०२ तीसे कणगपडिमाए मत्थयाओतं पउमं अवणे ति, तते णं गंधे णिद्धावति से जहा नामए अहिमडेति वा जाव असुभतराए चेव, तते ण ते जियसत्तुपामोक्खा तेणं असुभेणं गंघेणं अभिभूया समाणा सरहिं २ उत्सरिजएहिं आसातिं पिहेंति २त्ता परम्मुहा चिट्ठति, तते णं सा मल्ली वि० ते जितसत्तुपामोक्खे एवं वयासी-किपणं तुम्भं देवाणुप्पिया! सएहिं २ उत्तरिजेहिं जाव परम्मुहा चिट्ठह ?, तते ण ते जितसत्नुपामोक्खा मल्ली वि० एवं वयंति-एवं खलु देवाणुपिए । अम्हे हमेणं असुभण गंधणं अभिभूया समाणा सएहि २ जाव चिट्ठामो, तते णं मल्ली वि० ते जितसत्तुपामुक्खे० जइ ता देवाणुपिया! इमीसे कणग. जाव पडिमाए कल्लाकाहिं ताओ मणुषणाओ असण ४ एगमेगे पिंडे पक्खिप्पमाणे २ इमेयारूवे असुभे पोग्गलपरिणामे इमस्स पुण ओरालियसरीरस्स खेलासबस्स बंतासवस्स पित्तासवस्स सुकसोणियपूयासवस्स दुरूवऊसासनीसासस्स दुख्वमुत्तपुतियपुरीसपुषणस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्सति, तं मा णं तुम्भे देवाणु ! माणुस्सपसु कामभोगेसु
दीप अनुक्रम [९२-९५]
॥१४॥
| भगवती मल्लिजिन एवं पूर्वभवानां मित्राणां प्रातिबोध:
~304