SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक ज्ञावाधर्मकथानम्. [७४,७५] मझ्यध्य| यने युद्धपराजये प्रतिमया बोधास, ७५ ॥१४६॥ गाथा: गिणीए सेणाए सद्धिं संपरिबुडा सचिड्डीए जाव रवेणं सरहिं २ नगरेहितो जाब निग्गच्छंति २ एगयओ मिलायंति जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं कुंभए राया इमीसे कहाए लढे समाणे बलवाउयं सद्दावेति २ एवं वदासी-खिप्पामेव० हय जाब सेण्णं सन्नाह जाव पञ्चप्पिणंति, तते गं कुंभए हाते सण्णहे हथिखंध. सकोरंट. सेयवरचामरए महया० मिहिलं मज्झमझेणं णिजाति २ विदेहं जणवयं मज्झमझेणं जेणेव देसअंते तेणेव उवा०२खंधावारनिवेसं करेति २ जियसतुपा छप्पिय रायाणो पडिवालेमाणे जुज्झसज्जे पडिचिट्ठति,ततेणं ते जियसत्तुपामोक्खा छप्पिय राया णो जेणेव कुंभए तेणेव उवा०२ कुंभएणं रन्ना सद्धिं संपलग्गा यावि होत्था, तते गं ते जियसत्तुपामोक्खा छप्पि रायाणो कुंभयं रायं हयमहियपवरवीरघाइयनिवडियचिंधद्धयप्पडागं किच्छप्पाणोधगयं दिसो दिसिं पडिसेहिं ति, तते णं से कुंभए जितसत्तुपामोक्खेहिं छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अत्थामे अवले अवीरिए जाव अधारिणिज्जमितिकट्ठ सिग्धं तुरियं जाच बेइयं जेणेव मिहिला तेणेव उवा०२ मिहिलं अणुपविसति २ मिहिलाए दुवाराति पिहेइ २ रोहसज्जे चिट्ठति, तते णं ते जितसनुपामोक्खा छप्पि राया णो जेणेब मिहिला तेणेव ज्यागकछति २ मिहिलं रायहाणि णिस्संचार णिरुचारं सबतो समंता ओरुभित्ताणं चिति, तते णं से कुंभए मिहिलं रायहार्णि रुद्धं जाणित्ता अभंतरियाए उवट्ठाणसालाए सीहासणवरगए तेर्सि जितसत्तुपामोक्खाणं छहं रातीणं छिपाणि य दीप अनुक्रम [९२-९५] 5 ॥१४॥ ~302
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy