________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[७४,७५]
गाथा:
emerserseseneeseaहलालट
पामोक्खाणं छहं राईणं या जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं छप्पिय दूतका जेणेव मिहिला तेणेव उवाग०२ मिहिलाए अरगुजाणंसि पत्तेयं २ खंधावारनिवेसं करेंति २ मिहिलं रायहाणी अणुपविसंति २ जेणेव कुंभए तेणेव उवा०२ पत्तेयं २ करयल० साणं २ राईणं वयणार्ति निवेदेति, तते णं से कभए तेसिं दयाणं अंतिए एपमटुं सोचा आसुरुत्ते जाय तिवलियं भिउडि एवं वयासी-न देमि णं अहं तुम्भं मल्ली विदेहवरकपणंतिक१ ते छप्पि दूते असक्कारिय असम्माणिय अबहारेणं णिच्छुभावेति, तते गं जितसत्तुपामोक्खाणं छहं राईणं दूया कुंभएणं रना असकारिया असम्माणिया अवदारेणं णिच्छुभाविया समाणा जेणेव सगा २ जाणवया जेणेव सयाति २णगराइंजेणेव सगा २ रायाणो तेणेव उवा० करयलपरिक एवं वयासी-एवं खलु सामी अम्हे जितसत्तुपामोक्खाणं छपहं राईणं दूया जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेति, तं ण देइ णं सामी ! कुंभए मल्ली वि०, साणं २ राईणं एयमट्ट निवेदंति, तते णं ते जियसनुपामोक्खा छप्पि रायाणो तेर्सि दूयाणं अंतिए एयमढे सोचा निसम्म आसुरुत्ता अण्णमण्णस्स दूयसंपेसणं करेंति २ एवं वदासीएवं खलु देवाणुप्पिया! अम्हं छहं राईणं या जमगसमगं चेव जाब निच्छूढा, तं सेयं खलु देवाणुप्पिया! अम्हं कुंभगस्स जत्तं गेण्हित्तएत्तिक? अपणमण्णस्स एतमढ पडिसुणेति २ पहाया सपणद्धा हत्थिखंधवरगया सकोरंटमल्लदामा जाव सेयवरचामराहि० महयाहयगयरहपवरजोहकलियाए चाउरं
दीप अनुक्रम [९२-९५]
~ 301