SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [७४,७५] गाथा: emerserseseneeseaहलालट पामोक्खाणं छहं राईणं या जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं छप्पिय दूतका जेणेव मिहिला तेणेव उवाग०२ मिहिलाए अरगुजाणंसि पत्तेयं २ खंधावारनिवेसं करेंति २ मिहिलं रायहाणी अणुपविसंति २ जेणेव कुंभए तेणेव उवा०२ पत्तेयं २ करयल० साणं २ राईणं वयणार्ति निवेदेति, तते णं से कभए तेसिं दयाणं अंतिए एपमटुं सोचा आसुरुत्ते जाय तिवलियं भिउडि एवं वयासी-न देमि णं अहं तुम्भं मल्ली विदेहवरकपणंतिक१ ते छप्पि दूते असक्कारिय असम्माणिय अबहारेणं णिच्छुभावेति, तते गं जितसत्तुपामोक्खाणं छहं राईणं दूया कुंभएणं रना असकारिया असम्माणिया अवदारेणं णिच्छुभाविया समाणा जेणेव सगा २ जाणवया जेणेव सयाति २णगराइंजेणेव सगा २ रायाणो तेणेव उवा० करयलपरिक एवं वयासी-एवं खलु सामी अम्हे जितसत्तुपामोक्खाणं छपहं राईणं दूया जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेति, तं ण देइ णं सामी ! कुंभए मल्ली वि०, साणं २ राईणं एयमट्ट निवेदंति, तते णं ते जियसनुपामोक्खा छप्पि रायाणो तेर्सि दूयाणं अंतिए एयमढे सोचा निसम्म आसुरुत्ता अण्णमण्णस्स दूयसंपेसणं करेंति २ एवं वदासीएवं खलु देवाणुप्पिया! अम्हं छहं राईणं या जमगसमगं चेव जाब निच्छूढा, तं सेयं खलु देवाणुप्पिया! अम्हं कुंभगस्स जत्तं गेण्हित्तएत्तिक? अपणमण्णस्स एतमढ पडिसुणेति २ पहाया सपणद्धा हत्थिखंधवरगया सकोरंटमल्लदामा जाव सेयवरचामराहि० महयाहयगयरहपवरजोहकलियाए चाउरं दीप अनुक्रम [९२-९५] ~ 301
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy