SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७१,७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [७१,७२] रनो घूयाए पभावसीए देवीए अत्तयाए मल्लीए कुंडलजुयलस्स संधी विसंघडिए तते / से कुंभए सुवनगारसेणि सद्दावेति २ जाव निविसया आणत्ता, तं एएणं कारणेणं सामी! अम्हे कुंभएणं निविसया आणसातते णं से संखे सुवन्नगारे एवं वदासी-केरिसिया णं देवाणुप्पिया! कुंभगस्सधूया पभावतीदेवीए अत्तया मल्ली वितते णं ते सुवन्नगारा संखरायं एवं वदासी-गो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधवकन्नगा वा जाव जारिसिया णं मल्ली विदेहवररायकन्ना, तते णं से संखे कुंडलजुअलजणितहासे दूतं सहावेति जाव तहेव पहारस्थ गमणाए (सूत्रं ७२) . 'मिसियाओति आसनानि 'तिवलियं भिउडिं निडाले साहटुचि त्रिवलीका-बलियोपेतां भृकुटीं-भ्रूविकारं| सहत्य-अपनीयेति, 'केणं तुन्भे कलायाणं भवहति के पूर्व कलादाना-सुवर्णकाराणां मध्ये भवथ, न केपीत्यों, निर्विज्ञानत्वात् , अथवा के यूयं सुवर्णकाराणां पुत्राधन्यवमा भवध, अथवा के यूयं कलादा, न केपीत्यर्थः, णमित्यलङ्कारे, शेषं सुगर्म । तेणं कालेणं २ कुरुजणवए होत्था हस्थिणाउरे नगरे अदीणसत्तू नाम राया होत्था जाव विहरति, तत्थ णं मिहिलाए कुंभगरस पुसे पभावतीए अत्तए मल्लीए अणुजायए मल्लदिन्नए नाम कुमारे जाव जुवराया यावि होत्था, तते णं मल्लदिन्ने कुमारे अन्नया कोटुंबिय० सद्दावेति २ गच्छह णं तुम्भे मम पमदवणंसि एग महं चित्तसभ करेह अणेग जाव पञ्चप्पिणंति, तते णं से मल्लदिन्ने चित्तगरसेणि सद्दा-- दीप अनुक्रम [८९,९० Hirajastaram.org | रुक्मी-नृपः, तस्य वर्णनं, अदिनशत्रु-राजा, तस्य वर्णनं ~293
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy