________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७१,७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
जाताधर्म
कथानम्
प्रत सूत्रांक [७१,७२]
॥१४॥
मध्यभ्यKायने मुक्त रणेकारश्रे
णेशात पागमः सू.७२
दीप
गच्छति २ करयल० बद्धावेत्ता एवं वदासी-एवं खलु सामी? अज तुन्भे अम्हे सहावेह २ जाव संधि संघाडेत्ता एतमाणं पञ्चप्पिणह, तते णं अम्हे तं दिवं कुंडलजुयलं गेण्हामो जेणेच सुवन्नगारभिसियाओ जाव नो संचाएमो संघाडिसए, तते णं अम्हे सामी! एयरस दिवस्स कुंडलस्स अन्नं सरिसयं कुंडलजयलं घडेमो, तते णं से ऊभए राया तीसे सुवनगारसेणीए अंतिए एयमढे सोचा निसम्म आसुरुत्ते तिवलियं भिउडी निडाले साहड्ड एवं वदासी-से केणं तुम्भे कलायाणं भवह ? जे णं तुम्भे इमस्स कुंडलजुयलस्स नो संचाएह संधि संघाडेत्तए. ते सवनगारे निविसए आगवेति, तते ते सुवनगारा कुंभेणं रण्णा निविसया आणता समाणा जेणेव साति २ गिहाति तेणेव उवा०२ सभंडमत्तोवगरणमायाओ मिहिलाए रायहाणीए मज्झमझेणं निक्लमंति २ विदेहस्स जणवयस्स मज्झमझेणं जेणेव कासी जणवए जेणेच चाणारसी नयरी तेणेव उवा०२ अग्गुजाणंसि सगडीसागडं मोएन्ति २ महत्थं जाव पाहुडं गेण्हंति २सा वाणारसीनयरी मजझमझेणं जेणेव संखे कासीराया तेणेव उवागउछति २ करयल. जाव एवं अम्हे णे सामी! मिहिलातो नयरीओ कुंभएणं रत्ना निविसया आणत्ता समाणा इई हपमागता तं इच्छामो णं सामी! तुभ बाहरछायापरिग्गहिया निग्भया निरुविग्गा सुइंसुहेणं परिवसिउं, तते ण संखे कासीराया ते मुवनगारे एवं वदासी-किन्नं तुन्भे देवा! ऊंभएणं रखा निविसया आणता, तते णं ते सुवन्नगारा संखं एवं वदासी-एवं खलु सामी ! कुंभगस्स
अनुक्रम [८९,९०
Deses
॥१४॥
रुक्मी-नृपः, तस्य वर्णनं
~292