________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ---------------- मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथाङ्गम्.
प्रत
दमल्यध्ययने चित्रकरात् अदीनशत्रुनृपागमा सू.७३
सत्राक
॥१४२॥
[७३]
दीप अनुक्रम
वेति २ एवं वयासी-तुन्भे गं देवा! चित्तसमें हावभावबिलासविव्योयकलिएहिं रूवेहिं चित्रोह २ । जाव पचप्पिणह, तते णं सा चित्तगरसेणी तहत्ति पडिसुणेति २ जेणेव सयाई गिहाई तेणेव उचा०२ तूलियाओ पन्नए य गेण्हंति २जेणेव चित्तसभा तेणेव उवागच्छंति २त्ता अणुपविसंति भूमिभागे विरंचंति २ भूमिं सजेतिरचित्तसभ हावभाव जाव चित्ते पयत्ता याचि होत्था, तते णं एगस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया-जस्सणंदुपयस्स वा चउपयस्स वा अपयस्स वा एगदेसमवि पासति तस्स णं देसाणुसारेणं तयाणुरूवं निवत्तेति, तए णं से चित्तगरदारए मल्लीए जवणियंतरियाए जालंतरेण पायंगुई पासति, तते णं तस्स णं चित्तगरस्स हमेपासवे जाव सेयं खलु मम मल्लीएवि पायंगुट्ठाणुसारेणं सरिसगं जाव गुणोववेयं स्वं निवत्तित्तए, एवं संपेहेति २ भूमिभागं सजेति रमल्लीएवि पायगुट्टाणसारेणं जाव निवत्तेति, तते णं सा चित्तगरसणी चित्तसभ जाव हावभावे चित्तेति २ जेणेव मल्लदिने कुमारे तेणेष २ जाच एतमाणत्तियं पञ्चप्पिणंति, तए णं मल्लदिने चित्तगरसेणि सकारेइ २ विपुलं जीवियारिहं पीइदाणं दलेइ २ पडिविसज्जेह, तए णं मल्लदिन्ने अन्नया पहाए अंतेउरपरियालसंपरिखुड़े अम्मधाईए सर्दि जेणेच चित्तसभा तेणेव उवा०, २चित्रासभं अणुपविसह २ हावभावविलासविब्योयकलियाई रूवाई पासमाणे २ जेणेव मल्लीए विदेहवररायकन्नाए तयाणुरूवे णिवत्तिए तेणेव पहारेत्य गमणाए, तए णं से मल्लदिन्ने कुमार मल्लीए विदेहवररायकन्नाए तयाणुरूवं निवत्तिय
[९१]
||१४था
SARERatunintamatkarma
| अदिनशत्रु-राजा, तस्य वर्णनं
~294