________________
आगम
(०६)
ཙྩཡྻོཝཱ ཝཱ + ཝལླཱ ཡྻ
अनुक्रम
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
श्रुतस्कन्धः [१] अध्ययनं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
· मूलं [५] + गाथा:
हलो' जातं कुतूहलं यस्य स तथा, जातौत्सुक्य इत्यर्थः, विश्वस्यापि विश्वव्यतिकरस्य पञ्चमाङ्गे प्रतिपादितत्वात्पष्ठाङ्गस्य कोम्योऽर्थो भगवताऽभिहितो भविष्यतीति, संजातश्रद्ध इत्यादौ समुत्पन्नश्रद्ध इत्यादी च संशब्दः प्रकर्षादिवचनः, तथा उत्पन्नश्रद्धः प्रागभूता उत्पन्ना श्रद्धा यस्येत्युत्पन्न श्रद्धः, अथोत्पन्नश्रद्धवस्य जातश्रद्धत्वस्य च कोऽर्थभेदो, न कविदेव, किमर्थं तत्प्रयोगः १, हेतुखप्रदर्शनार्थं, तथाहि उत्पन्नश्रद्धत्वाज्जातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, अपरस्वाह-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, कथं जातश्रद्धो ?, यस्माज्जातसंशयः, षष्ठाङ्गार्थः पश्चमाङ्गार्थवत् प्रज्ञतः उतान्यथेति कथं संशयोऽजनि ?, यस्मात् जातकुतूहलः कीदृशो नाम पष्ठाङ्गस्यार्थो भविष्यति कथं च तमहमवभोत्स्ये । इति तावदवग्रहः, एवं संजातोत्पन्नसमुत्पद्मश्रद्धादय ईहापायधारणाभेदेन वाच्या इति, 'बढाए उट्ठेइति उत्थानमुत्था-ऊर्ध्वं वर्त्तनं तथा उत्थया उत्तिष्ठति उत्थाय च 'जेणे'त्यादि प्रकटं, 'अज्जसुहम्मे थेरे' इत्यत्र पछ्पर्थे सप्तमीति 'तिखुत्तो'त्ति त्रिकृलखीन् वारान् 'आदक्षिणप्रदक्षिणा' दक्षिणपार्श्वादारभ्य परिभ्रमणतो दक्षिणपाश्रप्राप्तिरादक्षिणप्रदक्षिणा तां 'अनसुहम्मं थेरं' इत्यत्र पाठान्तरे आदक्षिणात्प्रदक्षिणो-दक्षिणपार्श्ववर्ती यः स तथा तं 'करोति' विदधाति बन्दते वाचा स्तौति नमस्यति कायेन प्रणमति नात्यासने नातिदूरे उचिते देशे इत्यर्थः 'सुस्स्समाणे 'प्ति श्रोतुमिच्छन् 'नमसमाणे 'ति नमस्यन् प्रणमन् अभिमुखः 'पंजलिउडे' ति कृतप्राञ्जलिः विनयेन प्रणमति-उक्तलक्षणेन 'पज्जुवासमाणे 'ति पर्युपासनां विदधानः 'एव' मिति वक्ष्यमाणप्रकारं 'वदासि न्ति अवादीत् यदवादीत् तदाह - 'जई'त्यादि प्रकटं, नवरं यदि भदन्त ! भ्रमणेन पञ्चमाङ्गस्यायमर्थः - अनन्तरोदितखेन प्रत्यक्षः प्रज्ञप्तस्ततः षष्ठाङ्गस्य कोऽर्थः प्रज्ञप्त इति प्रश्नवाक्यार्थः, अथोतरदानार्थ 'जम्बूनामे'न्ति हे जम्बू ! इति एवंप्रकारेणाम श्रणवचसाऽऽमन्य आर्य सुधर्मा स्थविरः आर्यजम्बूनामानं अनगारमेवम
Education Internationa
जंबूस्वामिन: वर्णनं एवं प्रश्न:
For Park Use Only
~29~