________________
आगम
(०६)
प्रत
सूत्रांक
[५]
गाथा:
दीप
अनुक्रम
[५-८]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
अध्ययनं [१],
मूलं [५] + गाथा:
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥ १० ॥
वादीत् 'नायाणि 'ति ज्ञातानि - उदाहरणानीति प्रथमः श्रुतस्कन्धः 'धम्मकहाओ' त्ति धर्म्मप्रधानाः कथाः धर्मकथा इति द्वितीयः 'उकखित्ते' त्यादि लोकद्वयं सार्द्धं तत्र मेघकुमारजीवेन हस्तिभवे वर्तमानेन यः पाद उत्क्षिप्तस्तेनोत्क्षिप्तेनोपलक्षितं मेघकुमारचरितमुत् क्षिप्तमेवोच्यते, उत्क्षिप्तमेव ज्ञातम् उदाहरणं विवक्षितार्थसाधनमुक्षिप्तज्ञातं ज्ञातता चास्यैवं भावनीया - दयादिगुणवन्तः सहन्त एव देहकष्टं, उत् क्षिमेकपादो मेघकुमारजीव हस्ती वेति एतदर्थाभिधायकं सूत्रमधीयमानत्रादध्ययनमुक्तमेवं सर्वत्र १। तथा संघाटकः श्रेष्ठिचौरयोरेकचन्धनबद्धसमिदमप्यभीष्टार्थज्ञापकत्वात् ज्ञातमेव, एवमौचित्येन सर्वत्र ज्ञातशब्दो योज्यः, यथायथं च ज्ञातखं प्रत्यध्ययनं तदर्थावगमादवसेयमिति २ | नवरं अण्डकं मयूराण्डं ३ । कूर्म्मच कच्छपः ४ । शैलको राजर्षिः ५। तुम्बं च अलाबुः ६ | रोहिणी श्रेष्ठिवधूः ७ । मल्ली - एकोनविंशतितमजिनस्थानोत्पन्ना तीर्थकरी ८ । माकन्दी नाम वणिक तत्पुत्रो माकन्दीशब्देनेह गृहीतः ९ । चंद्रमा इति च १० । 'दावदवे'न्ति समुद्रतटे वृक्षविशेषाः १९ । उदकं नगरपरिखाजलं तदेव ज्ञातम् उदाहरणं उदकज्ञातं १२ । मण्डूकः नन्दमणिकारश्रेष्ठिजीवः १३ । 'तेपली इय'त्ति तेतलि सुताभिधानोऽमात्य इति च १४ । 'नंदीफल 'ति नन्दिवृक्षामिधानतरुफलानि १५ । 'अवरकंका' धातकीखण्डभरतक्षेत्रराजधानी १६ । 'आइण्णो' त्ति आकीर्णा - जात्याः समुद्रमध्यवर्त्तिनोऽश्वाः १७ । 'संसुमा इयत्ति सुसुमाभिधाना श्रेष्ठदुहिता १८ । अपरं च पुण्डरीकज्ञातमेकोनविंशतितममिति १९ ।
Education Internationa
जति णं भंते! समणेणं जाव संपत्तेणं णायाणं एगूणवीसा अज्ज्ञपणा पं० तं० उकखित्तणाए जाव पुंडरीएसि य, पढमस्स णं भंते! अज्ज्ञयणस्स के अट्ठे पन्नन्ते ? एवं खलु जंबू । तेणं कालेणं २
जंबुस्वामिन: वर्णनं एवं प्रश्न, अध्ययनानि नामानि
अथ अध्ययन - १ - "उत्क्षिप्त" आरब्धः
For Parts Only
~30~
जम्बूस्वामिप्रश्नः अध्ययनो
देश: सू.५
॥ १० ॥