SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [4] गाथा: दीप अनुक्रम [५-८] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) अध्ययनं [ - ], · मूलं [५] + गाथा: श्रुतस्कन्धः [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि- रचिता वृत्तिः ज्ञाताधर्मकथानम्. ॥९॥ Education Inte येन स तप्ततपाः, एवं तेन तत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्मापि तपोरूपः संतापितो यतोऽन्यस्यास्पृश्यमिव जातमिति, तथा महातपाः प्रशस्ततपा बृहत्तपा वा, तथा दीप्तं तपो यस्य स दीसतपाः दीप्तं तु हुताशन इव ज्वलत्तेजः कम्र्मेन्धन दाहकत्वात्, तथा "उराले घोरे घोरगुणे घोरतवस्सी घोरवंभचेरवासी उच्छूढसरी रे संखित्तविउलतेयले से” इति पूर्ववत् एवंगुणविशिष्टो जम्बूस्वामी भगवान् आर्यसुधर्म्मणः स्यविरस्य 'अदूरसामंते न्ति दूरं विप्रकर्षः सामन्तं समीपं उभयोरभावोऽदूरसामन्तं तस्मिन्नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः, कथं ? - 'उजाणू' इत्यादि शुद्धपृथिव्यासनवर्जनात् औपग्र हि कनिषद्याभावाच्च उत्कटुकासनः समपदिश्यते ऊर्द्ध जानुनी यस्य स ऊर्द्धजानुः 'अधः शिराः' अधोमुखो नोर्द्ध तिर्यय वा विक्षिप्तदृष्टिः किं तु नियतभूभाग नियमितदृष्टिरिति भावना, 'झाणकोडोवगए'ति ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतः, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्णं भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रिय मन स्थिधिकृत्य संवृतात्मा भवतीति भावः, संयमेन-संवरेण तपसा ध्यानेनात्मानं भावयन्- वासयन् विहरति तिष्ठति । 'तए णं से' इत्यादि, तत इत्यानन्तर्ये तस्मात् ध्यानादनन्तरं णमित्यलंकारे, 'स' इति पूर्व प्रस्तुतपरामर्शार्थः तस्य तु सामान्योक्तस्य विशेषावधारणार्थ आर्य जम्बूनामेति, स च उत्तिष्ठतीति संबन्धः किम्भूतः सन्नित्याह- 'जायसद्धे' इत्यादि, जाता- प्रवृत्ता श्रद्धा- इच्छाऽस्येति जातश्रद्धः, क ?-वक्ष्यमाणानां पदार्थानां तत्त्वपरिज्ञाने स तथा जातः संशयोऽस्येति जातसंशयः, संशयस्त्वनिर्द्धारितार्थ ज्ञानमुभयववंशावलम्बितया प्रवृत्तं स खेवं तस्य भगवतो जातः यथा भगवता श्रीमन्महावीरवर्द्धमानखामिना त्रिभुवनभवनप्रका शप्रदीपकल्पेन पञ्चमस्यांगस्य समस्तवस्तु स्तोमव्यतिकराविर्भावनेनार्थोऽभिहित एवं पष्ठस्याप्युक्तोऽन्यथा वेति, तथा 'जातकुतू जंबूस्वामिन: वर्णनं एवं प्रश्न: For Parts Only ~28~ जम्बूस्वा मिप्रश्नः अध्ययनो देशः सू. ५ ॥ ९॥
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy