________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [६९,७०]
यशब्दाभ्यामुच्यते-प्रज्ञापयति प्ररूपयति, 'देवेण वा दाणवे'त्यादाविदं द्रष्टव्यमपरं 'किवरेण वा किंपुरिसेण वा महोरगेण या गंधवेण वति तब देवो-वैमानिको ज्योतिको बा दानवो-भवनपतिः शेषा म्यन्तरभेदाः, 'यो सहहामि इत्यादि न श्रद्दधे-प्रत्ययं न करोमि 'नो पसियामि' तत्र प्रीतिक-प्रीति न करोमि नरोचयामि-असाकमप्येवंभूता गुणप्राप्तिर्भवत्येवं न रुचिविषयीकरोमीति, 'पियधम्मति धर्मप्रियो दृढधर्मा-आपबपि धर्मादविचला, यावत्करणा कारखादिपदानि दृश्यानि, तत्र 'इहि'त्ति गुणचि पुतिः-आन्तरं तेजः यश:-ख्यातिः बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-अभियानविशेषः पराक्रमः स एव निष्पादितस्त्रविषयः लब्धादिपदानि तथैव, 'उस्सुकं पिपरईत्ति शुल्काभावमनुजानावीत्यर्थः,
'गामागरें'त्यादाविदं द्रष्टव्यं-'नगरखेडकब्बडमडंपदोणमुहपट्टणनिगमसभिवेसाई' इति तत्र ग्रामो-जनपदाध्यासितः आकरो॥ हिरण्याद्युत्पत्तिस्थानं नगर-करविरहित खेटे-धूलीप्राकारं कर्बट-कुनगरं मड-दूरपतिसन्निवेशान्तरं द्रोणमुखं-जलप-|
थस्थलपथयुक्तं पचन-जलपथस्थलपथयोरेकतरयुक्तं निगमो-वणिग्जनाधिष्ठितः सनिवेश:-कटकादीनामावासः,'देवकन्नगा वेत्यादाविदं दृश्य-'असुरकन्ना वा नागकन्ना वा जक्खकना वा गंधवकन्ना वा रायकना वेति, 'वाणियगजणियहासे'त्ति नैगमोत्पादितमल्लीविषयानुराग इत्यर्थः २॥
तेणं कालेणं २ कुणाला नाम जणवए होत्या, तत्थ णं सावत्थी नाम नगरी होत्था, तत्थ णं रुप्पी कुणालाहिवई नाम राया होत्या, तस्स णं रुप्पिस्स धुया धारिणीए देवीए अत्तया सुबाहुनामं दारिया
दीप अनुक्रम [८७,८८]
अङ्गच्छाय-नृपः, तस्य वर्णनं
~289~