SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म प्रत सूत्रांक [६९,७०] दीप ISEभावोदसिंत रति सिरिदिरिधीकित्सिवजिय'चि प्रतीतं, 'सवसीलाए'त्यादि, तब शीलवतानि-अणुव्रतामि गुमा- मिल्यध्य कथाङ्गम. गुणवतानि विश्मणानि-रामादिविरतिप्रकाराः प्रत्याख्यानानि-नमस्कारसहितादीनि पौषधोपवास:-अष्टम्यादिषु पहि यने चन्द्र सनं आहारशरीरसत्काराबधब्यापारपरिवनमित्यर्थः, एतेषां इन्द, 'चालिसए'षि भाकान्तरगहीवान् मकान्तरेण छायनृप. ॥१३९॥ कि शोभयित-एतान्येवं परिपालयाम्युतोन्झामीति योमविषयान् क खण्डयितुं-देशता म सर्वसा उज्झितु-परखा देश- स्यागमः विरतेस्त्यागेन परित्यक्तु-सम्यक्त्वस्थापि त्यागत इति, 'दोहि अंगुशीहिति बङ्गुष्ठकतर्जनीभ्यां अथवा तर्जनीमध्यमाभ्या- अरहन्नकमिति, 'ससहतलप्पमाणमेत्तार्य'ति तलो-हस्ततला तालाभिषानो वाऽतिदीर्घवधविशेषः स एव प्रमाणं-यानं नरुममाणं वृत्तं च सू. समाष्टौ वा सप्लाष्टानि तलप्रमाणानि परिमाणं येषां ते समाष्टतलप्रमाणमात्रास्तान् गगनभागान् यावदिति गम्यते 'पहुं वहार्स ति ऊर्च विहायसि-ममने 'उबिहामिति नयामि 'जेणं तुमति येन वं 'अदुहवसहेति मार्चम-ध्यानविशेषस्य यो 'बुहह'चि दुर्घटः दुःस्थमो दुनिरोधो वश:-पारतयं तेन ऋतः--पीड़ितः भादूर्घटवशाः , किमुक्त भवति ?-असमाधिप्रातः, 'यवरोधिजसि'चि व्यपरोपयिष्यसि अपेतो भविष्यसीत्यर्थः, 'चालिसए चि इह चलनयन्यथाभावत्वं, कई-खोभिसए'चि क्षोभयित संशयोस्पादनतः तथा 'विपरिणामिसए'चि विपरिणामयितुं विपरीताध्यवसायोत्पादनत इति, 'संते'इत्यादौ यावत्करणात् 'संते परिते' इति इष्टव्य, तत्र श्रान्तः शान्तो वा मनसा तान्त:-कायेन खेदवान् परिवान्ता-सर्वतः खिनः निर्विणः-तम्मादुपसर्गकरणादुपरता, 'लढे'त्यादि, नत्र लब्धा-उपार्जनतः प्राप्तक-- तत्त्रारमिसमन्वागदा-सम्यगासेवनतः, 'बाइक्सह इत्यादि, आख्याति सामान्येन भापते विशेषतः, एतदेव द्वयं क्रमेण पर्या कछव अनुक्रम [८७,८८] KI SARELatunintamanna अङ्गच्छाय-नृपः, तस्य वर्णनं ~288
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy