________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [६९,७०]
दीप अनुक्रम [८७,८८]
भीमादिविशेषणविशिष्टं विनिर्मुश्चन्तं वसारुधिरपूयमांसमलैमेलिना 'पोशड'त्ति विलीना च तनु:-शरीरं यस्य स तथा सं. उमा-IST सनक विशालवक्षसं च प्रतीते, 'पेच्छंतति प्रेक्ष्यमाणा-दृश्यमाना अभिन्ना-अखण्डा नखाब-नखरा रोम च मुख चन शाच कर्णौ च यस्यां सा तथा सा चासौ वरच्याघ्रस्य चित्रा-कळूरा कृत्तिव-चर्मेति सा तथा सैव निवसन-परिधानं यस्यस
तथा तं, सरसं-रुधिरप्रधानं यद्गजचर्म तद्विततं-विस्तारितं यत्र तत्तथा तदेवं विधं 'ऊसविर्य'ति उच्छ्रुतं-ऊदींकृतं बायSIगलं येन स तथा तं, ताभिश्व तथाविधाभिः खरपरुषा-अतिकर्कशाः अस्निग्धाः-स्नेहविहीना दीप्ता-ज्वलन्त्य इवोपतापहेत
खात् अनिष्टा-अभिलापाविषयभूताः अशुभाः खरूपेण अप्रियाः अप्रीतिकरखेन अकान्ताश्च विवरत्वेन या वाचस्वाभिः विस्तान कुर्वाणं-त्रस्तयन्तं तर्जयन्तं च पश्यन्ति स, पुनस्तत्चालपिशाचरूप 'एजमाण'ति नावं प्रत्यागच्छत् पश्यन्ति सम
तुरंगेमाणे'ति आश्लिष्यन्तः, स्कन्द:-कार्तिकेयः रुद्र:-प्रतीतः शिवो-महादेवः श्रमणो-यक्षनायकः नागो-भवनपति|विशेषः भूतयक्षा-व्यन्तरभेदा: आय--प्रशान्ता प्रसन्नरूपा दुगों-कोक्रिया-सैव महिषारूढरूपा, पूजाभ्युपगमपूर्वकाणि ||
प्रार्थनानि उपयाचितान्युच्यन्ते, उपयाचितवन्तो-विदधतस्तिष्ठन्ति स्मेति,अर्हन्नकवर्जानामियमितिकर्चच्यतोक्ता, अधुनाईसकस्य पतामाह-'तए ण'मित्यादि, अपत्थियपत्थिय'ति अप्रार्थितं-यत्केनापि न प्रार्थ्यते तत्प्रार्थयति यः स तथा तदामत्रण पाठा
न्तरेण अप्रस्थितः सन् यः प्रस्थित इव मुमूर्षरित्यर्थः स तथोच्यते तस्यामनगं हे अप्रस्थितप्रस्थित !, यावत्करणात् 'दुरंत4-15 तलक्खणे'ति दुरन्तानि-दुष्टपर्यन्तानि प्रान्तानि-अपसदानि लक्षणानि यस्य स तथा तस्यामश्रणं 'हीणपुण्णचाउदसी इति हीना-असमग्रा पुण्या पवित्रा चतुर्दशी तिथिर्यस्य जन्मनि स तथा, चतुर्दशीजातो हि किल भाग्यवान् भवतीति आक्रोशे
For P
OW
fojaunditurary.com
अङ्गच्छाय-नृपः, तस्य वर्णनं
~287