________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथाङ्गम्.
प्रत सूत्रांक [६९,७०]
॥१३॥
दीप
| वायुनिष्ठुरो-निर्भरः खरपरुष:-अत्यन्तकर्कशः शुषिरयो:-रन्ध्रयोर्यत्र तत्तथा, तदेवंविधमवभुग्नं-वक्रं नासिकापुटं यस तथा मल्ल्यध्य
तं, इह च पदानामन्यथा निपातः प्राकृतत्वादिति, घाताय पुरुषादिवधाय घाटाभ्यां वा-मस्तकावयव विशेषाभ्यां उद्भर्ट- यने चन्द्र| विकरालं रचितमत एव भीषणं मुखं यस्य स तथा तं, ऊर्द्धमुखे कर्णशष्कुल्यौ-कर्णावती ययोस्तौ तथा तौ च महान्ति-दीर्घाणि || च्छायनृपविकृतानि लोमानि ययोस्तौ तथा तौ च 'संखालगत्ति शङ्खवन्तौ च शङ्खयोः-अक्षिप्रत्यासत्रावयव विशेषयोः संलग्नौ-सम्ब-12 स्थागमः | द्धावित्येके, लम्बमानौ च-प्रलम्बौ चलितौ-चलन्ता कौँ यस्य स तथा तं, पिङ्गले-कपिले दीप्यमाने-भासुरे लोचने यस्य स अरहन्नक| तथा तं, भृकुटि:-कोपकृतो भूविकारः सैव तडितू-विद्युयसिंस्तत्तथा तथाविधं पाठान्तरेण भूकटितं कृतधूकुटि ललाट यस सात प. | तथा तं, नरशिरोमालया परिणद्धं-चेष्टितं चिन्ह-पिशाचकेतुर्यस्य स तथा तं, अथवा नरशिरोमालया यत्परिणद्ध-परिणहन । तदेव चिन्हं यस्य स तथा तं, विचित्रैः बहुविधैर्गोनसैः सरीसृपविशेषैः सुबद्धः परिकरः-सबाहो येन स तथा तं, 'अवहोलं-14 तति अवघोलयन्तो डोलायमानाः 'फुप्फुयायंत'त्ति फुत्कुर्वन्तो ये सर्पाः वृश्चिका गोधाः उन्दुरा नकुलाः सरटाथ तैर्विरचिता| विचित्रा-विविधरूपवती वैकेक्षण-उत्तरासङ्गेन मर्कटबन्धेन स्कन्धलम्बमात्रतया वा मालिका-माला यस्य स तथा तं, भोगः--18 | फणः स क्रूरो-रोद्रो ययोस्ती तथा तौ च कृष्णसौ च तौ धमधमायमानौ च तावेव लम्बमाने कर्णपूरे-कणोभरणविशेषी यस्य स तथा तं, मार्जारशृगालौ लगिती-नियोजितौ स्कन्धयोर्येन स तथा तं, दीन-दीप्तखरं यथा भवत्येवं 'घुघुर्यत'त्ति
॥१३८॥ घूत्कारशब्दं कुर्वाणो यो चूक:-कौशिकः स कृतो-विहितो 'कुंतल'त्ति शेखरकः शिरसि येन स तथा तं, घण्टानां रवणं-IN शब्दस्तेन भीमो यः स तथा स चासो भयङ्करबेति तं, कातरजनानां हृदयं स्फोटयति यः स तथा तं, दीप्तमट्टहासं घण्टारवेणी
अनुक्रम [८७,८८]
अङ्गच्छाय-नृपः, तस्य वर्णनं
~286