________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [६९,७०]
गर्भे भवाः गर्भजा:-नीमध्ये उच्चावचकर्मकारिणः संयात्रानौवाणिजका-भाण्डपतयः, एतेषां द्वन्द्वः, 'वापरिसु'नि ख्या-1 तवन्तः खस्खव्यापारेविति, ततस्ता नावं पूर्णोत्सङ्गा-विविधभाण्डभृतमध्यां पण्यमध्यां वा मध्यभागनिवेशितमङ्गल्यबस्तुला पूर्णमुखी पुण्यमुखी वा तथैव बन्धनेभ्यो विसर्जयन्ति-मुश्चन्ति, पवनवलसमाहता-वातसामर्थ्यप्रेरिताः 'फसियसिय'ति उच्छ्रितसितपटा, यानपात्रे हि वायुसङ्ग्रहार्थ महान् पट उच्छ्रितः क्रियते, एवं चासावुपमीयते विततपक्षेव गरुडयुवतिः गङ्गा| सलिलस्य तीक्ष्णाः ये श्रोतोवेगा: प्रवाहवेगास्तैः सक्षुभ्यन्ती २-प्रेर्यमाणा समुद्रं प्रतीति ऊर्मयो महाकल्लोला तरङ्गा-इखकल्लो| लास्तेषां मालाः-समूहाः तत्सहस्राणि 'समतिच्छमाणि'त्ति समतिकामन्ती 'ओगाढ'त्ति प्रविष्टा, 'तालजंघ'मित्यादि वालो-वृक्षविशेषः स च दीर्घस्कन्धो भवति ततस्तालबजङ्घ यस्य तत्तथा, दिवंगयाहि वाहाहिं ति आकाशप्राप्ताभ्यामतिदीर्घाभ्यां बाहुभ्यां युक्तमित्यर्थः, 'मसिमूसगमहिसकालगं'ति मषी-कजलं मूषक:-उन्दुरविशेषः अथवा मपीप्रधाना मूषा-ताम्रादिधा-18 तुप्रतापनभाजनं मपीमूषा महिपश्च प्रतीत एव तत्कालकं यत्तत्तथा 'भरियमेहवणं'ति जलभृतमेघवर्णमित्यर्थः, तथा लम्बोष्ट 'निग्गयग्गदंत'ति निर्गतानि मुखादग्राणि येषां ते तथा निर्गतामा दन्ता यस्य तत्तथा, 'निल्लालियजमलजुयलजीह ति | निलालितं-विवृतमुखानिःसारितं यमल-समं युगलं-द्वयं जियोर्येन तत्तथा 'आऊसियवयणगंडदेसंति आऊसियत्ति-प्रविष्टौ चदने गण्डदेशी-कपोलभागौ यस्य तथा 'चीणचिपिडनासियंति चीना-हवा चिपिटा चनिम्ना नासिका यस्य तत्तथा 'विगयभुग्गभुमयंति विकृते-विकारवत्यौ भुने भये इत्यर्थः, पाठान्तरेण 'भुग्गभग्गे| अतीव वक्र ध्रुवौ यस्य तत्तथा, 'खज्जोयगदित्तचक्खुराग'ति खद्योतका-ज्योतिरिङ्गणाः तद्दीप्तश्वथूरागो-लोचनरतलं
दीप अनुक्रम [८७,८८]
BIG
अङ्गच्छाय-नृपः, तस्य वर्णनं
~283